________________
Jain Educat
Q
73
दिव्वं देवाणुभावं च ॥ २१७॥ ततो विमार्णमुवसंहरेवि जेणेव भारहं खित्तं । वाराणसी य जेणं जेण य जिणजम्मभवणं च ॥२१८॥ तेणेव य मम्मेणं आगंतूणं कमेण संपत्तो । सुपट्टनिवइभवणे सको सह देवदेवीहिं ॥ २१९ ॥ आयाहिणापयाहिणमह काउं दिव्ववरविमाणेणं । तिक्खुचं जिणजम्मणत्रणस्स तओ नियविमाणं ॥ २२० ॥ संठविऊणं उत्तरपुरच्छिमे सुहदिसाविभागम्मि । अग्गमहिसी हिं अहिं सामाणियसहस्सचुलसीहिं ॥ २२२ ॥ संजुत्तो तियसपहू पविसर तत्थेव जत्थ तित्थयरो । जणणी य, दिट्ठिविसए पुणो पणामं करेमाणो ॥ २२२ ॥ सामिं समायरं चिय तिपयाहिणपुच्चयं नमंसेउं । संधुणइ पुइदेविं सविसेसं पुलइयसरीरो ॥२२३॥ कहं विय ? जयसि तुमं नियकुलगयणसयलसंपुन्नचंदवरजुण्हे ! । तिहुयणपहाणसीलाइगुणगणाहारवरधरणि ! ॥ २२४ ॥ वररयणनियर परिपुरिअंतरो लहुइओ तर जलही । तिहुअणपसंसणिज्जं जिणवररयणं धरतीए || २२५|| जणिउं जिनिंदमंतर तमपसर निरंभणिकदिणनाहं । खज्जोयेन च जिनजन्मभवनं च ॥२१८॥ तेनैव च मार्गेणागत्य क्रमेण संप्राप्तः । सुप्रतिष्ठनृपभवने शक्रः सह देवदेवीभिः ॥ २१९ ॥ आदक्षिणप्रदक्षिणामथ कृत्वा दित्र्यवरविमानेन । त्रिर्जिनजन्मभवनस्य ततो निजविमानम् ॥ २२० ॥ संस्थाप्योत्तरपौरस्त्ये शुभदिग्विभागे । अग्रमहिषीभिरष्टाभिः चतुरशीतिसामांनिकसहस्रैः ॥२२१॥ संयुक्तस्त्रिदशप्रमुः प्रविशति तत्रैव यत्र तीर्थकरः । जननी च दृष्टिवेषये पुनः प्रणामं कुर्वन् ॥२२२॥ स्वामिनं समातृकमेव त्रिप्रदक्षिणापूर्वकं नमस्थित्वा । संस्तौति पृथिवीदेवीं सविशेषं पुलकितशरीरः ॥२२३॥ कथमिव ? जयसि त्वं निज कुलगगनसकळ संपूर्णचन्द्रवरज्योत्स्ने ! । त्रिभुवनप्रधानशीलादिगुणगणाधार वरधरणि ! ॥ २२४ ॥ वररत्ननिकर परिपूरितान्तरो लघूकृतस्त्वया बलाः । त्रिभुवनप्रशंसनीयं जिनवररत्नं घरन्त्या ॥२२५॥ जनयित्वा जिनद्रमान्तरतमः प्रसरनिरोधनेकदिननाथम् । स्वद्यातप्रसविनीव कृता
१२. दाणारसी । ३६. जोम्हे ।
For Personal & Private Use Only
inelibrary.org