SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जम्मा3० ॥३६॥ BMWwwsanas 72 गया॥२०९॥ इस सव्ववलसमेया सहिया नियपणइणीहिं वेण । सव्वेवि हरिसेण आगया सुरवइसमीवं ॥२१॥ एत्वंतरम्मि लंबतमिलमुत्ताहलावलिल्लं । फालिहमणिनिम्मियसालभंजियाघडियवरदारं ॥२११॥ खंभसहस्सनिबद्धं रणंतघयवलीहिं सुइसुइयं ।। उम्भडपवणपकंपिरजयप्पडागाइअइपयड ॥२१२॥ सोलसमेयामलरयणनिम्मियं मज्झिमस्स भुवणस्स । सिहरंव पुवकयसुकयसिहरिणो निम्मलफलंब ॥२१॥ तिहुयणपहाणपरमाणुनियरनिव्वत्तियंव विच्छड्डे । जोयणलक्खपमाणं जोयणपणसहस्सउस्सेहं ॥२१४॥ सुरवइवयणससंभमपालयसुरसंचियं वरविमाणं | आरुहिऊणं चलिओ सको सह देवकोडीहिं ॥२१५॥ तत्तो सिम्यगईए तिरियं दीवाण | मझयारेण । नन्दीसरवरदीवे दाहिणपोरच्छिमम्मि नगे ॥२१६॥ रइकरनामम्मि समागंतूण तओ कमेण देवदि । तं दिव्वं देवजुई विमानारूढाः किरिणीरणझणितबधिरितदिगन्ताः । केऽपि हि महाशार्दूलशरमहरिहंसवृषभगताः ॥२०९॥ इति सर्वबलसमेताः सहिता निजप्रणयिनीभिवेगेन । सर्वेऽपि सुरा हर्षेणागताः सुरपतिसमीपम् ॥२१०॥ अत्रान्तरे लम्बमानविमलमुक्ताफलावचूलिकम् । स्फाटिकमाणानर्मितशालमनिकापटितवरद्वारम् ॥२११॥ स्तम्भसहसनिबद्धं रणद्घण्टावलीमिः श्रुतिसुखदम् । उद्भटपवनप्रकम्पमानजयपताकाद्यतिप्रकटम्॥२१२॥ घोडशमेदामरत्ननिर्मितं मध्यमस्य मुवनस्य । शिखरमिव पूर्वकृतसुकृतशिखरिणो निर्मलफलमिव ॥२१३|| त्रिभुवनप्रधानपरमाणुनिकरानिवर्तितमिव विस्तारे । योजनलक्षप्रमाणं योजनपञ्चसहसोत्सेधम् ॥२१॥ सुरपतिवचनससंभ्रमपालकसुरसंचितं वरविमानम् । आरुह्य चलितः शक्रः सह देवकोटिमिः ॥२१५॥ ततः शीघ्रगत्या तिर्यग्द्वीपानां मध्येन । नन्दीश्वरवरद्वीपे दक्षिणपौरस्त्ये नगे ॥२१६॥ रतिकरनाम्नि समागत्य ततः क्रमेण देवर्द्धिम् । तां दिव्यां देवद्युतिं दिव्यं देवानुमावं च ॥२१७॥ ततो विमानमुपसंहृत्य येनैव भारत क्षेत्रम् । वाराणसी च येन १.स.पणा' ।२ कुलवं । ३ स.णमवि सं'। ४.. बाणारसी।। R॥३६॥ JainEduca For Personal Private Use Only lipinelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy