________________
जम्मा3०
॥३६॥
BMWwwsanas
72 गया॥२०९॥ इस सव्ववलसमेया सहिया नियपणइणीहिं वेण । सव्वेवि हरिसेण आगया सुरवइसमीवं ॥२१॥ एत्वंतरम्मि लंबतमिलमुत्ताहलावलिल्लं । फालिहमणिनिम्मियसालभंजियाघडियवरदारं ॥२११॥ खंभसहस्सनिबद्धं रणंतघयवलीहिं सुइसुइयं ।। उम्भडपवणपकंपिरजयप्पडागाइअइपयड ॥२१२॥ सोलसमेयामलरयणनिम्मियं मज्झिमस्स भुवणस्स । सिहरंव पुवकयसुकयसिहरिणो निम्मलफलंब ॥२१॥ तिहुयणपहाणपरमाणुनियरनिव्वत्तियंव विच्छड्डे । जोयणलक्खपमाणं जोयणपणसहस्सउस्सेहं ॥२१४॥ सुरवइवयणससंभमपालयसुरसंचियं वरविमाणं | आरुहिऊणं चलिओ सको सह देवकोडीहिं ॥२१५॥ तत्तो सिम्यगईए तिरियं दीवाण | मझयारेण । नन्दीसरवरदीवे दाहिणपोरच्छिमम्मि नगे ॥२१६॥ रइकरनामम्मि समागंतूण तओ कमेण देवदि । तं दिव्वं देवजुई विमानारूढाः किरिणीरणझणितबधिरितदिगन्ताः । केऽपि हि महाशार्दूलशरमहरिहंसवृषभगताः ॥२०९॥ इति सर्वबलसमेताः सहिता निजप्रणयिनीभिवेगेन । सर्वेऽपि सुरा हर्षेणागताः सुरपतिसमीपम् ॥२१०॥ अत्रान्तरे लम्बमानविमलमुक्ताफलावचूलिकम् । स्फाटिकमाणानर्मितशालमनिकापटितवरद्वारम् ॥२११॥ स्तम्भसहसनिबद्धं रणद्घण्टावलीमिः श्रुतिसुखदम् । उद्भटपवनप्रकम्पमानजयपताकाद्यतिप्रकटम्॥२१२॥ घोडशमेदामरत्ननिर्मितं मध्यमस्य मुवनस्य । शिखरमिव पूर्वकृतसुकृतशिखरिणो निर्मलफलमिव ॥२१३|| त्रिभुवनप्रधानपरमाणुनिकरानिवर्तितमिव विस्तारे । योजनलक्षप्रमाणं योजनपञ्चसहसोत्सेधम् ॥२१॥ सुरपतिवचनससंभ्रमपालकसुरसंचितं वरविमानम् । आरुह्य चलितः शक्रः सह देवकोटिमिः ॥२१५॥ ततः शीघ्रगत्या तिर्यग्द्वीपानां मध्येन । नन्दीश्वरवरद्वीपे दक्षिणपौरस्त्ये नगे ॥२१६॥ रतिकरनाम्नि समागत्य ततः क्रमेण देवर्द्धिम् । तां दिव्यां देवद्युतिं दिव्यं देवानुमावं च ॥२१७॥ ततो विमानमुपसंहृत्य येनैव भारत क्षेत्रम् । वाराणसी च येन
१.स.पणा' ।२ कुलवं । ३ स.णमवि सं'। ४.. बाणारसी।।
R॥३६॥
JainEduca
For Personal Private Use Only
lipinelibrary.org