SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 71 BO वसेणं ॥२००॥ दणुयवइवहहरिसियतियससुइडगलगजिमीसणो भुवणे। सव्वत्तोवि वियंभइ घंटाणं रणरणारावो ॥२०१॥ इय चिंताए। | सिविलियमाणिणिगाढावगूढकंठम्मि । संजाए सुरनिवहे सव्वत्तो मूढहिययम्मि ॥२०२॥ उवसंते य खणेणं समागगंभीरघंटनिग्योसे । अवहियसुराण सुररायसासणं कहइ एस ओ॥२०॥ इय नाउं हरिणगवेसिवयणओ जम्ममज्जणं पहुणो । विष्फुरियपमोयभरा तो संविहिउ समारदा ॥२०४॥ गंतूणं मजणकेलिदीहियं अह कुणंति मज्जणयं । कप्पूरमीसचंदणरसेण देहं विलिंपंति ॥२०५॥ दूसजुयं निम्मलकोमलं च परिहंति कंतिकमणीयं । कंठपइट्ठियहारा दुरुज्झियकामुयवियारा ॥२०६॥ वरकडयतुहियमणिपउडकिरणविच्छुरियसयलगयणयला । नियरूवमडफरहसियकुसुमबाणा तो चलिया ॥२०७॥ उत्तुंगतुरयकुंजरवराहवरहरिणमयरजाणेहिं । आरूढा चीणंसुयचिंयसहस्सोवसोहेहिं ॥२०८॥ केवि विमाणारूढा किंकिणिरणशणियबहिरियदियंता । केवि हु महल्लसद्लसरहहरिहंसवसाविमानावलिप्रतिफलनेन प्रविस्तीर्णः ॥१९९॥ श्रूयमाणः सक्षुब्धमुग्धहृदयाभिरमररमणीमिः।हा नाथ ! रक्ष रक्षेति जल्पित्रीभिर्भयवशेन॥२०॥ दनुजपतिवधहर्षितत्रिदशसुभटगलगर्जिमीषणो मुवने । सर्वतोऽपि विजृम्भते घण्टानां रणरणारावः ।।२०१॥ इति चिन्तया शिथिलितमानिनीगाढावगूढकण्ठे । संजाते सुरनिवहे सर्वतो मूढहृदये ॥२०२॥ उपशान्ते च क्षणेन समप्रगम्भीरघण्टानिघोष । अवहितसुरान् सुरराजशासनं कथयत्येष ततः ॥२०३॥ इति ज्ञात्वा हरिणगमषिवचनतो जन्ममज्जनं प्रभोः । विस्फुरितप्रमोदभरास्ततः संविधातुं समारब्धाः ॥२०॥ गत्वा मजनकेलिदार्षिकामथ कुर्वन्ति मज्जनकम् । कर्परमिश्रचन्दनरसेन देहं विलिम्पन्ति ॥२०५॥ दूष्ययुगं निर्मलकोमलं च परिदधात का|न्तिकमनीयम् । कण्ठप्रतिष्ठितहारा दूरोन्झितकामुकविकाराः ॥२०६॥. वरकटकत्रुटितमणिमुकुटकिरणविच्छरितसकलगगनतलाः । निजरूप-1 | गर्वहसितकुसुमबाणास्वतश्चलिताः ॥२०७॥ उत्तुङ्गतुरगकुञ्जरवराहवरहरिणमकरयानैः । आरूढाब्धीनांशुकचिह्नसहसोपशोभैः ॥२०॥ केऽपि For Personal & Private Use Only 000000000000000 Jain Educatio n Javanelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy