________________
70
owaves
ताडेऊणं महया रवेण घोसेह तह एवं ॥१९१॥ भारहखित्ते सत्तमतित्थयरो संपयं समुप्पनो । वाणारसीए सक्को चलिओ से जम्ममहिमत्यं ॥१९२॥ तो भो देवा ! तुन्भे सव्वालंकारभूसिया सव्वे । सव्वेहिं नाडएहिं सव्वबलेणं च सजुत्ता ॥१९३॥ तह सव्वविभूईए आरुहिउँ पवरनियविमाणाई । दिवच्छराहिं सहिया सक्कसयास लहु एह ॥१९४॥ इय तियसनाहवयणं सोउं विणएण सुरचमसामी। तुरियगई गंतूणं सोहम्मसभाए तिखुचो ॥१९५॥ ताडइ सुघोसघं तीसे.घणघोसपडिरववसेणं । अन्नाणवि घंटाणं बत्तीसं सयसहस्साई ॥१९६॥ एगृणगाइं समकालमेव काउं रणज्झणारावं । पारद्धाई तप्पडिरवोवि समगं समुच्छलिओ ॥१९७॥ एत्यंतरम्मि पंचविहकिसयसेवापमत्तचित्तावि । देवा तमेगकालं वजिरघंटासरं सोउं ॥१९८॥ चिंतति किं विफुटुंतचंडवंभंडभंडयस्स रखो। रयणमयक्मिाणा| वलिपडिफलणेणं पवित्थरिओ ॥१९९॥ निसुणिजंतो संखुद्धमुद्धहिययाहिं अमररमणीहिं । हा नाह ! रक्ख रक्खत्ति जंपिरीहिं भयनवृत्तां सुघोषावरघण्टाम् । ताडयित्वा महता रवेण घोषयत तथैवम् ॥१९१॥ भारतक्षेत्रे सप्तमतीर्थकरः सांप्रतं समुत्पन्नः । वाराणस्यां शक्रश्चलितस्तस्य जन्ममहिमार्थम् ॥१९२॥ ततो मो देवाः ! यूयं सर्वालहारभूषिताः सर्वे । सवैनार्टकैः सर्वबलेन च संयुक्ताः ॥१९॥ तथा सर्वविमृत्याऽऽरुह्य प्रवरनिनविमानानि । दिव्याप्तभिः सहिताः शक्रसकाश लघ्वेत ॥१९४॥ इति त्रिदशनाथवचनं श्रुत्वा विनयेन सुरचमूस्वामी.। त्वरितगतिर्गत्वा सौधर्मसभायां त्रिः ॥१९५॥ ताब्यति सुघोषाधण्टा तस्या घनघोषप्रतिरक्वशेन । अन्यासामपि घण्टानां द्वात्रिंशच्छतसहस्राणि | ॥१९६॥ एकोनकानि समकालमेव कृत्वा रणन्मणारावम् । प्रारब्धानि तत्प्रतिरवोऽपि समकं समुच्छलितः ॥१९७|| मत्रान्तरे पश्चविधविषयसेवाप्रमत्तचित्ता अपि । देवास्तमेककालं वाद्यमानघण्यास्वरं श्रुत्वा ॥१९८॥ चिन्तयन्ति किं विस्फुटच्चण्डब्रह्मायडमाण्डकस्य रवः । रत्नमय
स. ग. मज्म स°१२ अनुकरणशब्द पति तयेवानुधमानो युक्त, एवमुतरत्रापि।
ककककक
Bee
21॥३५॥
Jaino
temation
For Personal Private Use Only