SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 70 owaves ताडेऊणं महया रवेण घोसेह तह एवं ॥१९१॥ भारहखित्ते सत्तमतित्थयरो संपयं समुप्पनो । वाणारसीए सक्को चलिओ से जम्ममहिमत्यं ॥१९२॥ तो भो देवा ! तुन्भे सव्वालंकारभूसिया सव्वे । सव्वेहिं नाडएहिं सव्वबलेणं च सजुत्ता ॥१९३॥ तह सव्वविभूईए आरुहिउँ पवरनियविमाणाई । दिवच्छराहिं सहिया सक्कसयास लहु एह ॥१९४॥ इय तियसनाहवयणं सोउं विणएण सुरचमसामी। तुरियगई गंतूणं सोहम्मसभाए तिखुचो ॥१९५॥ ताडइ सुघोसघं तीसे.घणघोसपडिरववसेणं । अन्नाणवि घंटाणं बत्तीसं सयसहस्साई ॥१९६॥ एगृणगाइं समकालमेव काउं रणज्झणारावं । पारद्धाई तप्पडिरवोवि समगं समुच्छलिओ ॥१९७॥ एत्यंतरम्मि पंचविहकिसयसेवापमत्तचित्तावि । देवा तमेगकालं वजिरघंटासरं सोउं ॥१९८॥ चिंतति किं विफुटुंतचंडवंभंडभंडयस्स रखो। रयणमयक्मिाणा| वलिपडिफलणेणं पवित्थरिओ ॥१९९॥ निसुणिजंतो संखुद्धमुद्धहिययाहिं अमररमणीहिं । हा नाह ! रक्ख रक्खत्ति जंपिरीहिं भयनवृत्तां सुघोषावरघण्टाम् । ताडयित्वा महता रवेण घोषयत तथैवम् ॥१९१॥ भारतक्षेत्रे सप्तमतीर्थकरः सांप्रतं समुत्पन्नः । वाराणस्यां शक्रश्चलितस्तस्य जन्ममहिमार्थम् ॥१९२॥ ततो मो देवाः ! यूयं सर्वालहारभूषिताः सर्वे । सवैनार्टकैः सर्वबलेन च संयुक्ताः ॥१९॥ तथा सर्वविमृत्याऽऽरुह्य प्रवरनिनविमानानि । दिव्याप्तभिः सहिताः शक्रसकाश लघ्वेत ॥१९४॥ इति त्रिदशनाथवचनं श्रुत्वा विनयेन सुरचमूस्वामी.। त्वरितगतिर्गत्वा सौधर्मसभायां त्रिः ॥१९५॥ ताब्यति सुघोषाधण्टा तस्या घनघोषप्रतिरक्वशेन । अन्यासामपि घण्टानां द्वात्रिंशच्छतसहस्राणि | ॥१९६॥ एकोनकानि समकालमेव कृत्वा रणन्मणारावम् । प्रारब्धानि तत्प्रतिरवोऽपि समकं समुच्छलितः ॥१९७|| मत्रान्तरे पश्चविधविषयसेवाप्रमत्तचित्ता अपि । देवास्तमेककालं वाद्यमानघण्यास्वरं श्रुत्वा ॥१९८॥ चिन्तयन्ति किं विस्फुटच्चण्डब्रह्मायडमाण्डकस्य रवः । रत्नमय स. ग. मज्म स°१२ अनुकरणशब्द पति तयेवानुधमानो युक्त, एवमुतरत्रापि। ककककक Bee 21॥३५॥ Jaino temation For Personal Private Use Only
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy