________________
000000000
CoceNCE
69 मन्म? ॥१८२॥ को वा निमजणमणो अगाइवसणोयहिम्मि दुब्बुद्धी। संचालियं थिरपि हु जेण सीहासण मज्झ ! ॥१८३॥ इय चिंताकुलियमणो दिसिदसयं जा पलोयमाणोवि । न हु किंपि नियइ पुरओ पुणोवि ता चिंतए सक्को ॥१८४॥ कि मज्झ चवणकालो अह सोवि न संपयं घडइ जम्हा । कंपेइ नामरतरून परिमिलायंति कुसुमाणि ॥१८५॥ अज्जवि य न हु विरचइ सचीजणो नेय फुरइ दीपच । न निमेसिणी य दिट्ठी क्याणि य नेय मलिणाणि ॥१८६॥ इय जा अणप्पकुवियप्पसंकुलो नियइ अवहिनाणेण । ता सीहा
सणकंपिककारणं मुणइ जिणजम्मं ॥१८७॥ ता उठेउं सीहासणाउ गंतु पयाई सत्तट्ट । तत्थ ठिओवि हु सक्कत्यएण हरिसेण थुणइ | जिणं ॥१८८। सिंहासणे निसण्णो पुणोवि चिंतेइ सुरवई एवं । हद्धी अचिंतणीयं पिच्छसु परिचिंतियं पावं ॥१८९॥ तो आणवेइ
हरिसेण सुरचमूसामियं तियसनाहो । भो सोहम्मसभाए गंतूण लहुंपि तिखुत्तो॥१९०॥ मेहोहगहिरघोस जोयणेवित्तं सुघोसवरघंटं । | संचालित स्थिरमपि हि येन सिंहासनं मम ! ॥१८॥ इति चिन्ताकुलितमना दिग्दशकं यावत् प्रलोकमानोऽपि । न हि किमपि पश्यति पुरतः पुनरपि सतश्चिन्तयति शक्रः ॥१८४॥ किं मम च्यवनकालोऽथ सोऽपि न सांप्रतं घटते यस्मात्। कम्पते नामरतरुन परिम्लायन्ति कुसुमानि ॥ १८५॥ अद्यापि च न हि विरज्यते शचीजनो नैव स्फुरति दीनत्वम् । ननिमेषिणी च दृष्टिवस्त्राणि च नैव मलिनानि ॥१८६॥इति यावदनल्पकुविकल्पसकुल: | पश्यत्यवधिज्ञानेन । तावत्सिंहासनकम्पैककारणं जानाति जिनजन्म ॥१८७॥ तत उत्थाय सिंहासनाद् गत्वा पदानि सप्ताष्ट । तत्र स्थितोऽपि
हि शक्रस्तवेन हण स्तवीति जिनम् ॥१८८॥ सिंहासने निषण्णः पुनरपि चिन्तयति सुम्पतिरेवम् । हा धिगचिन्तनीयं पश्य परिचिन्तितं | पापम् ॥१८९॥ तत आज्ञपयति हर्षेण सुरचमूस्वामिनं त्रिदशनाथः। मोः सौधर्मसभायां गत्वा लघ्वपि त्रिः ॥१९०॥ मेघौषगभीरघोषां योन
...१२. मक्यम्।
Jain Educati
o nal
For Personal & Private Use Only
library.org