________________
सु०च०
॥३४॥
Jain Educat
68
भावपरिरक्लियस्सवि जिणस्स जीयमेयंति । काऊण पवररक्खापुट्टलियं बंधयंति तओ ॥ १७५ ॥ तार्डिति सवणमूले रयणुत्रले एरिसं जम्मा ० | क्यंतीओ । सतकुलपव्नयाऊ अप्पडिहयसासणो हवसु ॥ १७६ ॥ पणयजणपूरियासो दुग्यरपलीणरोयसोगो य । इय भणिऊणं जम्मजगेहम्मि उर्विति जिणजणणि ॥ १७७॥ तत्तो महुरसरेण गायंति जिर्णिदभूरिगुणनिवहं । हरिसेण समल्लियंति पुहइदेवीसमीवम्मि ॥ १७८ ॥ इय जस्स जम्मकिचं जिणस्स छप्पन्नदिसिकुमारीहिं । लहुमेव समत्थिज्जइ भत्तीए परमहरिसेणं ॥ १७९ ॥ एत्यंतरम्मि सोहम्मकप्पसामिस्स सुरवर्रिदस्स | सीहासणं पकंपड़ तक्कंपेणं तओ सहसा ॥ १८० ॥ अइविम्हिओ सुरिंदो रोसारुणलोयणो विचिते । नणु कस्स सम्गलच्छी परंमुही संपयं जाया ? || १८१ ॥ को वा कयंतदुज्जयकडक्खविक्खेव गोयरं पत्तो । गमणमणो वा सलहुँन्न वज्जजालासु को उत्तरदिशि चतुःशाल विपुलसिंहासने निवेश्य । शान्तिनिमित्तं होमं कुर्वन्ति गोशीर्षदारुभिः ॥ १७४॥ निजकप्रभापरिरक्षितस्यापि जिनस्य जीतमेतदिति । कृत्वा प्रवररक्षापोट्टलिकां बध्नन्ति ततः ॥ १७५ ॥ ताडयन्ति श्रवणमूले रत्नोपलानीदृशं वदन्त्यः । सप्तकुलपर्वतायुरप्रतिहतशासनो भक्तात् ॥१७६॥ प्रणतजनपूरिताशो दूरतरप्रलीनरोगशोकश्च । इति भणित्वा जन्मगेहे स्थापयन्ति जिनजननीम् ॥ १७७॥ ततो मधुरस्वरेण गायन: जिनेन्द्रमूरिगुणनिवहम् । हर्षेण समुपसर्पन्ति पृथिवीदेवीसमीपे ॥ १७८ ॥ इति यस्य जन्मकृत्यं जिनस्य षट्पञ्चाशद्दिक्कुमारीभिः । वध्वेव समर्थ्यते भक्त्या परमहर्षेण ।। १७९ ।। अत्रान्तरे सौधर्मकल्पस्वामिनः सुरवरेन्द्रस्य । सिंहासनं प्रकम्पते तत्कम्पेन ततः सहसा ॥१८०॥ अतिविस्मितः सुरेन्द्रो शेषारुणलोचनो विचिन्तयति । ननु कस्य स्वर्गलक्ष्मीः पराङ्मुखी सांप्रतं जाता ? ॥ १८९॥ को वा कृतान्तदुर्बमकटाक्षविक्षेपमोचरं प्राप्तः । गमनमना वा शलम इव वज्रज्वालासु को सम १ ॥ १८२ ॥ को वा निमज्जनमना अगाधव्यसनोदधौ दुर्बुद्धिः । १ श्रीम् = व्यवहारः २ ख. 'लहोन ।
1
tional
For Personal & Private Use Only
॥३४॥
jainelibrary.org