________________
67 , णेहिं । पूरिति तवरि तोरयंति हरियालगुरुपीढं ॥१६॥ तयणतरं च अहमणहराई कयलीहराई तिवारबिउ सिंच मजाभागम्मि रम्माई ॥१६५।। पंचप्पयारमणिरयणरइयकुहिमतलाई विउलाईदारप्पएससंठवियकणयमयपुमकलसाइं ॥१६६।। उदामरू-|| ववरसालहंजियारेहिराई विस्यति । उत्तरदाहिणपुव्वासु तिनि चउसालभवणाई ॥१६७।। तेसि च मामागे महग्यमणिखंडमंडियतलाई । नियफिरणजालविरइयसुरिंदकोदंडदंडाई ॥१६८॥ वरकणयपव्वयसिलावित्थिनाई उर्वति तिमेव । सीहासणाई तत्तो तित्यपरं गरुयभत्तीए ॥१६९॥ करयलपुडेण पित्तुं जिणवरजणाणिं च दाहिणदिसिम्मि । निसियाविति य वरचाउसालसीहासणे सत्तो॥१७॥ अभंगति सरीरं सयपागसहस्सपागतेल्लेहिं । तेसिं पहाणगंधुरेहिं परमप्पमोएण॥१७१।। उव्वट्टिऊण उभयं सुगंधउच्वट्टणेण एमेव ।। पुव्वाभिमुहे चउसालपवरसीहासणे ठविउ ॥१७२॥ गंधोदएण पुष्फोदएण सुद्धोदएण हार्विति । पवरमणिरयणकणयाभरणेहि तओ विभूसिंति ॥१७३॥ उत्तरदिसिम्मि चउमालविउलसिंहासणे निवेसेउं । संतिनिमित्तं होमं करंति गोसीसदारूहि ॥१७॥ निययप्पमध्यभागे रम्याणि ॥१६५॥ पञ्चप्रकारमाणिरत्नरचितकुट्टिमतलानि विपुलानि । द्वारप्रदेशसंस्थापितकनकमयपुण्यकलशानि॥१६६॥ उद्दामरूपवरशालभञ्जिकाराजमानानि विरचयन्ति । उत्तरदाक्षिणपूर्वासु त्रीणि चतुःशालभवनानि ॥१६७॥ तेषां च मध्यभागे महाप्रमाणिखण्डमण्डिततलानि । निजकिरणजालविरचितसुरेन्द्रकोदण्डदण्डानि ॥१६८॥ वरकनकपर्वतशिलाविस्तीर्णानि स्थापयन्ति त्रीण्येव । सिंहासनानि ततस्तीर्थकर गुरुभक्त्या ॥१६९।। करतलपुटेन गृहीत्वा जिनुवरजननी च दक्षिणदिशि । निषादयन्ति च वरचतुःशालसिंहासने ततः ॥१७॥ अभ्यङ्गन्ति शरीरं शतपाकसहस्रपाकतैलैः । तयोः प्रधानगन्धोद्धरैः परमप्रमोदेन ॥१७१॥ उद्वत्योभयं सुगन्धोद्वर्तनेनैवमेव । पूर्वाभिमुखं चतुःशालप्रवरसिंहासने स्थापयित्वा ॥१७२॥ गन्धोदकेन पुष्पोदकेन शुद्धोदकेन स्नपयन्ति । मवरमणिरत्नकनकाभरणैस्ततो विभूषयन्ति॥१७३॥
00000000000000000000000
Jain Education internacional
For Personal & Private Use Only
library.org