________________
०च०
|३३||
66
एगनासाऽनवमिया भद्दाऽसोया य अट्टमा || १५५ || करकमलकलियसुविसालवालियंटाओ दीहरच्छीओ । पच्छिमदिसाठियाओ धुणंति | तित्थयरगुणानिव ॥ १५६ ।। अह उत्तरिल्लरुयगे वत्थव्वाओ दिसाकुमारीओ । अहेब आगयाओ तरुणतरट्टाओ ऐयाओ || १५७ ॥ वारुणी पुंडरीका य मीसकेसा अलंबुका । आसा सव्र्व्वप्यहा चेव 'हिरिदेवी सिरी तहा || १५८ || करकमलकलियसियचामराओ उत्तरदिसिम्मि देवस्स । नमिऊण पुहइदेविं पुव्वकमेणं च चिति ।। १५९ ।। अह विदिसिख्यगपरिवासिणीओ चत्तारि दिसिकुमारीओ । चित्ता य चित्तकणया सुतेरसोयामणीनामा ।। १६० ।। नमिऊण पुहइदेविं ठाउं विदिसासु चउसुवि कमेण । सुंदरपईवहत्था गायंति जिणस्स गुणनिवहं ।। १६१ ॥ मज्झिमरुयगट्टिईओ दिसाकुमारीओ इंति चत्तारि । तं जह या रुयंसा सुरुया रुयगावईनामा ॥ १६२ ॥ तत्यागंतुं नाहीनालं कप्पंति जिणवरिंदस्स । चउरंगुलाउ उड्ढं खर्णति तत्तो य वरविवरं ।। १६३ ॥ तं तत्थ नाहिनाल ठविऊणं पंचवण्णरयमार्यः । अष्टैवागतास्तरुण प्रगल्भा एताः ॥ १५७ ॥ वारुणी पुण्डरीका च मिश्रकेशाऽलम्बुका । आशा सर्वप्रभा चैव ह्रीदेवी श्रीस्तथा ॥ ११८ ॥ करकमलकलितसितचामरा उत्तरदिशि देवस्य । नत्वा पृथिवीदेव पूर्वक्रमेण च तिष्ठन्ति ॥ ११९ ॥ अथ विदिग्रत्वक्परिवासिन्यश्वतसो दिक्कृमार्यः । चित्रा व चित्रकनका सुतेरा-सौदामनीनामानौ ॥ १६० ॥ नत्मा पृथिवीदेव स्थित्वा विदिक्षु चतसृष्ववि क्रमेण । सुन्दरप्रदीप हस्ता गायन्ति जिनस्य गुणनिवहम् ॥ १६९ ॥ मध्यमरुचकस्थितयो दिक्कुमार्य आयन्ति चतस्रः । तद्यथा रुवा रुवांशा सुरुचा रुचकावतीनामा॥ १६२॥ | तंत्रागत्यं नाभिनालं कल्पयन्ति जिनवरेन्द्रस्य । चतुरङ्गुलादूर्ध्वं खनन्ति ततश्च वरविवरम् ॥ १६३॥ तत् तत्र नाभिनालं स्थापयित्वा पञ्च| वर्णरत्नैः । पूरयन्ति तदुपरि ततो रचयन्ति हरितालगुरुपीठम् ॥ १६४ ॥ तदनन्तरं चातिमनोहराणि कदलीगृहाणि श्रीप्येव । विकुर्व्य तेषां च १. देहाय २ वा. ग. हरि° ३ स. ग. सावर ४ क. स्था५. स्वं । ६क. सुख्या ७६. स्व
For Personal & Private Use Only
national
जम्माइ०
॥३३॥
w.jainelibrary.org