________________
M
65.
.
PROMGO
a
कारं । सोरन्मगुणायइदियभमरउल पुष्फवरिसं च ॥१४६॥ तित्ययरगुणसमूहं अइमहुरसरेण सवणसुहएण । आसनम्मि ठियाओ | मायति गुरुप्पमोएणं ॥१४७॥ अह पोरच्छिमरुयगाओ अट्ठ देवीउ दिसिकुमारीओ । नियपरियणसहियाओ एयाओ आगया तत्थ |॥१४८॥ नंदुत्तरा ये नंदा आनंदा नंदिवद्धणा । विजया य वेजयंती जयंती चापराजिया ॥१४९॥ दिणयरबिंबसरिच्छं करे करेऊण
दप्पणं विमलं । पुवदिसि संठियाओ गायति गुणे जिणिदस्स ॥१५०॥ अह दाहिणरुयगाओ एवंचिय अट्ठ दिसिकुमारीओ। मुणिय| जिणजम्मणाओ एयाउ समागयाउ तहि ॥१५॥ समाहारा पइन्ना य सुप्पबुद्धा जसोहरा । लच्छीवई भोगवई चित्तगुत्ता वसुंधरा ॥१५२॥ करकमले कलिऊणं भिंगारं सुरहिसलिलपडिपुन्नं । पहुणो दाहिणपासे ठियाओ गायति गुणनियरं ॥१५३॥ अह पच्छिमरुयगठिया पवरक्मिाणेण दिसिकुमारीओ। अटेव भत्तिभरनिन्भराओ एया पविसंति ॥१५४॥ इलादेवी सुरादेवी पुई पउमावई (तहा ?)। स्तत्र ॥१४८॥ नन्दोत्तरा च नन्दाऽनन्दा नन्दिवर्धना । विजया च वैजयन्ती जयन्ती चापराजिता ॥१४९॥ दिनकरबिम्बसदृशं करे कृत्वा दर्पणं विमलम् । पूर्वदिशि संस्थिता गायन्ति गुणाजिनेन्द्रस्य ॥१५०॥ अथ दक्षिणरुचकादेवमेवाष्ट दिक्कुमार्यः । ज्ञातजिनजन्मान एताः समागतास्तत्र ॥१५१॥ समाहारा प्रदत्ता च सुप्रबुद्धा यशोधरा । लक्ष्मीवती भोगवती चित्रगुप्ता वसुन्धरा ॥१५२॥ करकमले कलयित्वा भृङ्गार सुरमिसलिलपरिपूर्णम् । प्रभोर्दक्षिणपार्श्वे स्विता गायन्ति गुणनिकरम् ॥१५३॥अथ पश्चिमरुचकस्थिताः प्रवरविमानेन दिक्कुमार्यः । अष्टव मक्तिमरनिर्मरा एताः प्रविशन्ति ॥१५४॥ इलादेवी सुरादेवी पृथिवी पद्मावती । एकनासाऽनवमिका भद्राऽशोका चाष्टमी ॥१५॥ करकमलकलितमुविशालतालवृन्ता दीर्घाक्ष्यः । पश्चिमदिस्थिताः स्तुवन्ति तीर्थकरगुणनिवहम् ॥१५६॥ अयौत्तराहरुचके वास्तव्या दिक्कु
सारस पर।
nagasawa
Part
For Personal & Private Use Only
alnelterary.org