________________
M
म
.
.
.
॥३२॥
64 म्भमे देवि। पयकमल कोमलललियअंगुलीपवरदलकलिय॥१३७॥ आसंसारं दससुवि दिसामु परिभमत निम्मर देवि । सरयनिसायरह- शिजम्माइ० रहसियहारधवलो जसो तुम ॥१३८॥ तुमएचिय संपत्ता रेहा मज्याम्मि पुत्तवंतीण । जीए नियउयरेणं उन्ढोसत्तमजिणिदो॥१३९॥ इस सुइरं जिणजणणि नमिउं जपंति गुरुपमोएण । नहु देवि ! भाइयव्वं जं अम्हे दिसिकुमारीओ ॥१४०॥ एयस्स सयलमुवणि|कसामिणो जिणवरस्स भचीए। नियअहिगारणुरुवं जम्मणमहिलं विहिस्सामो॥१४१॥ इय अणुजाणावे जिणजम्मणभवणचउदिसि विहियं । जोयणमितं खित्तं यवगयतणकहरयपत्तं ॥१४२॥ तक्खणविरब्बिएणं संवट्टगबाउणा समग्गपि । दुमांधं अवणे जिणजणजीए अदम्मि ॥१४॥ गायंदीउ गुरुहरिसवियसियच्छीओ तत्थ चिट्ठति । एवं उदिसाओवि देवीओ इंति एयाओ ॥१४॥ मेहकरा मेहबई सुमेहा मेहमालिणी । सुवच्छा वच्छपिता य वारिसेणा बलाहगा ॥१४५॥ तो वेउन्वियमेहेण महियलं निहयरेणुयं बलं यशस्तव ॥१३८॥ त्वयैव संप्राप्ता रेखा मध्ये पुत्रवतीनाम् । यया निजोदरेणोद्वयूढः सप्तमजिनेन्द्रः ॥ १३९॥ इति सुचिरं जिनजननी | नत्वा जल्पन्ति गुरुपमोदेन । न खलु देवि ! भेतव्यं यद् वयं दिक्कुमार्यः ॥१४०॥ एतस्य संकलमुवनैकस्वामिनो जिनवरस्य भक्त्या । निजाधिकारानुरूपं जन्ममहं विधास्यामः ॥१४१॥ इत्यनुज्ञाप्य जिनजन्मभवनचतुर्दिक्षु विहितम् । योजनमात्र क्षेत्रं व्यपगततृणकाष्ठरजःपत्रम् ॥१४२॥ तत्क्षणविकुर्वितेन संवर्तकवायुना समग्रमपि । दुर्गन्धमपनीय जिनजनन्या अदूरे ॥१४३॥ गायन्त्यो गुस्हर्षविकसिताक्ष्यस्तत्र तिछन्ति । एवमूध्वंदिशोऽपि देव्य आयन्त्येताः ॥१४४॥ मेघहरा मेघवती सुमेघा मेघमालिनी । सुवत्सा वत्समात्रा च वारिषेणा बलाहका ॥११५॥ ततो विकुर्वितमेधेन महीतलं निहतरेणुकं कृत्वा । सौरम्यगुणाकृष्टभ्रमरकुलं पुष्पवर्ष च॥१४६॥ तीर्यकरगुणसमूहमतिमधुरस्वरेण
Bil॥३२॥ श्रवणसुखदेन । आसन्ने स्थिता गायन्ति गुरुपमोदेन ॥१४७॥ अथ पौरस्त्यरुचकादष्ट देव्यो दिक्कुमार्यः । निजपरिजनसहिता एता बागता
ONa9000000
Baavaawwwwwwwwwsaceasant
Jain Educa
t ional
For Personal & Private Use Only
IONainelibrary.org,