SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 63 मुवणिति । समकालममिगदेवीओ दीवए तत्य दीवति ॥१२९॥ सपनिवइभवणे धपधाएसेण जंभासुरावि । वररयणकणयवसणाभरणसमूहं च परिसंति ॥१३०॥ देवेहिं देवीहिं इंतेहिं पडिनियत्तमाणेहिं । वाणारसीवि नाया तबेलं अमरनयरिब ॥११॥ एचो य सूइकम्माक्सरं मुणिऊण ओहिनाणेणं । अट्ट दिसाकुमरीओ अहलोगाओ तहि इति ॥१३२।। पररक्मिाणाख्दा चउसामाणियसहस्सपरियरिया। अणिआहिवेहि सचर्हि सचाहिं अणिरहि संजुचा॥१३॥ अमरकरिकुंभकिम्भमपओहराभरणभूसियसरीरा। जिजजणणिसमीवं तखणेण एपाओ संपता ॥१३॥ हा भोगंकरा भोगवई सुभोगा मोगमालिणी । तोयधारा किचचा य पुष्पमाला अणिदिया ॥१३॥ ति पयाहिणीकरेउं जिणवरजणणि पराए भत्तीए । सव्वाओविसमकालं धुणंति कलकोइलरवेणं ॥१३क्षा कह दिया नमिमो तिहुयणरमणीसिरभूमणरयणवि| यन्ति ॥१२९।। सुप्रतिष्ठनृपतिभवने धनपादेशेन जृम्भकसुरा अपि। वररत्नकनकवसनाभरणसमूहं च वर्षन्ति ॥१३०॥ देवैर्देवीमिरायाद्रिः प्रतिनिवर्तमानैः । वाणारस्यपि जाता तद्वेलममरनगरीव ॥१३१॥ इतश्च सूतिकर्मावसरं ज्ञात्वावधिज्ञानेन । अष्ट दिक्कुमार्योऽधोलोकात् तत्रा-1 यन्ति ॥१३२॥ प्रवरविमानारूढाश्चतुःसामानिकसहमपरिकरिताः । अनीकाधिपैः सप्तभिः सप्तभिरनीकैः संयुक्ताः ॥१३३।। अमरकरिकुम्भविभ्रमपयोधराभरणभूषितशरीराः । जिनजननीसमीपं तत्क्षणेनैताः संप्राप्ताः ॥१३४॥ तद्यथा भोगङ्करा भोगवती सुभोगा भोगमालिनी । तोयधारा विचित्रा च पुष्पमालाऽनिन्दिता ॥१३१॥ त्रिः प्रदक्षिणीकृत्य जिनवरजननी परया भक्त्या । सर्वा अपि समकालं स्तुवन्ति कलकोकिलरवेण ॥१३६॥ कथमिव । नमामत्रिभुवनरमणीशिरोभूषणरत्नविभ्रमे ! देवि !||SI पादकमळं कोमलललितागुलिप्रवरदलकलितम् ॥१३७॥ आसंसारं दशस्वपि विच परिभ्राम्यतु निर्भरं देवि ।। शरानिशाकरहरहसितहारध MMMMMMMMMM JainEducation For Personal Private Use Only S anelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy