________________
सु० च०
॥३१॥
Jain Educat
62
एहि नाइलवणेहिं । सब्बोउयसुहएहि आहारेहिं पुहइदेवी ॥ १२० ॥ संपुत्रम्मि य समए सुपरट्टमहानिवस्स रज्जम्मि । जणयंती वल्लाणं | परिपूरियसयलदोहेलया || १२१ || जिस्म बारसीए सियाए रयणीए दुइयजामम्मि । सत्तमतुलरांसीए सुपवितम्मि य मुहुतम्मि ||१२२|| उट्टाटिए रविमंगल सुक्कबुहरविसुरसु । सोमम्मि विसाहत्थे किंदियठाणट्टियगुरुम्मि || १२३|| बीयन्त्र नक्ससकं अडिणवमुक्त हलं सुसुत्तिव्व । सुरगिरिधरव्व नवकप्पपायनं पसविया पुत्तं ॥ १२४॥ तं दणं तिहुयणदिवायरं तेयकंतिपरिकलियं । पुब्बदिमा वित्र वियसियगृहकमला रेहए देवी || १२५ || ऐत्यंतरम्मि सहसा आनंदियसयलतिहुअणाभोयं । मंदो सिसिरो सुरही गयणे पवियभिओ पवणो ।।१२६॥ सचराचरजंतूणं अइसुहओ गरुयविम्हयकरो य । संभूओ नरपसुवि खणमिचेणं तमुज्जोओ ॥ १२७॥ पमज्जियं च धरणीए मंडल तह पहंजणसुरेहिं । उवसंतरेणुनियरं घणेहिं गंधोदयं बुद्धं ।। १२८ ।। उउदेवीओ कुसुमाण पंचवाण पयरकल्याणं परिपूरितर कलदोहदा ॥ १२१ ॥ ज्येष्टत्य द्वादश्यां सिताया रजन्या द्वितीययामे । सप्तमतुलाराशौ सुपवित्रे च मुहूर्ते ॥१२२॥ उच्चस्थानस्थितेषु रविमङ्गलशुक्रधरविसुतेषु । सोमे विशाखास्थ केन्द्रस्थानस्थितगुरौ ॥ १२३॥ द्वितीयेव नवशशाम मिनवमुक्ताफलं मृशुक्ति| रिव । सुरगिरिधरेव नवकल्पपाद प्रसूता पुत्रम् ॥ १२४ ॥ तं दृष्ट्वा त्रिभुवनदिवाकरं तेजः कान्तिपरिकलितम् । पूर्वदिगिव विकसितमुखकमला राजते देवी || १२५ || अत्रान्तरे सहसाऽऽनन्दितसकलत्रिभुवनाभोगम् ! मन्दः शिशिरः सुरभिर्गगने प्रविजृम्भितः पवनः ॥ १२६ ॥ सचराचरबन्तूनामतिसुखदो गुरुविस्मयकरश्च । संभूतो नरकेष्वपि क्षणमात्रेण समुद्योतः ॥ १२७॥ प्रमार्जितं च घरण्या मण्डलं तथा प्रभञ्जनसुरैः । उपशान्तरेणुनिकरं धनैर्गन्धोदकं वृष्टम् ॥ १२८ ॥ ऋतुदेव्यः कुसुमानां पञ्चवर्णानां प्रकरमुपनयन्ति । समकालमग्निदेव्यो दीपकांस्तत्र दीप
१ न. डोह २ ग. रासिम्मि ३ क इत्थं ।
For Personal & Private Use Only
जम्माइ०
॥३१॥
jainelibrary.org