________________
ANAR
61 समयम्मि । गंधोययधाराधोरणीए वरिसंति तह मेहा ॥११॥ सन्चाविरिसिरीओ मुंचंति समंतओ कुसुमबुटिं । आयरिसं दंसंति य| जोइसियाणपुरंधीओ॥११२॥ वंतरवेमाणियभवणवासिदेवाण पवररमणीओ । देवि धुणंति भत्तीए सासणं तह पडिच्छंति॥११३॥ जिजषणीए पुरओ दिसिदेवीओ दसावि गायंति। वीणावेणुमयंगाइमहुरझुणिं मणहरं गेयं ॥११४॥ किंबहुणा। जय-जीव-नंद-इच्छाइकोमलालावपेसलाहि सया । सेविजइ चेडीहिंव सुररमणीहिं पुहइदेवी ॥११५॥ पिच्छंती नडनाडयपिच्छणयाई कयाइ, करुणाए । विपरंती दुत्थियाणं कयावि तवणिज्जपुंजाइं ॥११६।। आयनंती य पुराणपुरिसचरियाई सवणसुहयाई । कइयावि नयरसोहं पिच्छंती सहियणाणुगया ॥११॥कुणमाणी कइयावि य नियबंधुवरजणस्स परिहास । कइयावि धम्मसंबद्धकहावियारं निसामिती ॥११८॥ परिबालइ तं गन्मं नो अइउण्हेहिं नाइमहुरेहिं । नो अइतित्तेहिं नाइअंबिलहिं न कडुरहिं ॥११९॥ नो अइकसायएहि न याइसीमुञ्चन्ति समन्ततः कुसुमवृष्टिम् । आदर्श दर्शयन्ति च ज्योतिष्काणां पुरन्ध्रयः ॥११२॥ व्यन्तरवैमानिकभवनवासिदेवानां प्रवररमण्यः । । देवी स्तुवन्ति भक्त्या शासनं तथा प्रतीच्छन्ति ॥११३॥ जिनजनन्याः पुरतो दिग्देव्यो दशापि गायन्ति । वीणावेणुमृदङ्गादिमधुरध्वनि
मनोहरं गेयम् ॥११४॥ किंबहुना । जय-जीव-नन्देत्यादिकोमलालापपेशलाभिः सदा । सेव्यते चेटीभिरिव सुररमणीभिः पृथिवीदेवी ॥११॥
पश्यन्ती नटनाटकप्रेक्षणकानि कदाचित्, करुणया। वितरन्ती दुःखितेभ्यः कदापि तपनीयपुञ्जान् ॥११॥ आकर्णयन्ती च पुराणपुरुषचBारिवानि अवणसुखदानि । कदापि नगरशोभा पश्यन्ती सखीजनानुगता ॥११७॥ कुर्वाणा कदापि च निजबन्धुबधूजनस्य परिहासम् । कदापि
बर्मसंबद्धकमाविचारं निशाम्यन्ती ॥११८॥ परिपालयति तं गर्भ नो अत्युणैर्नातिमधुरैः । नो अतितिक्कै त्याप्रैन कटुकैः ॥११९॥ नो पातिकमायने चातिशीतैर्नातिलवणैः । सर्वतकसुखदैराहारैः पृथिवीदेवी ॥१२०॥ संपूर्णे च समये सुप्रतिष्ठमहानृपस्य राज्ये । जनयन्ती
Jain Educatio
nal
For Personal & Private Use Only
elitary Og