________________
60
ON
सुचना
॥३०॥
पमोयजुत्ताए । सुररमणिसरिसवदतविन्भमाए तो तीसे ॥१०२॥ तित्थयरपभावेणं दूरयरविलीणरोयनियराए । परिवइदिउमारदो जम्माइ. गम्भो सह देहकंतीए ॥१०३।। अह सोहि पउत्ता देवी गम्भप्पभावओ अहियं । खीरोयजलहिवेलच पवरमुत्ताहलसणाहा ॥१०॥ अंतरसडिविवियउग्गमंतनवतरणिकिरणविच्छुरिया। तियसायलनिम्मलकणयसाणुभित्तिव्य अइरुइरा ॥१०५॥ अभंतरपाउन्भुयअसमससिमंडला नहसिरिव्व । फलिहधरणीव अंतरनिहित्तवररयणपन्भारा॥१०६॥ सुघणपयोहरमंडलपरिमंडियगयणविमलवच्छयला। उल्लसियबलायावलयहासिरी पाउससिरिव्व ॥१०७।। इय गन्भट्ठियजिणवरपभाववढंतकंतसव्वंगा । रेहइ नवकपदुमलइयव्व मोहरा देवी ॥१०८॥ अह सुपइटस्स गिहे इंदारसेण धणवइप्पमुहा । मुचंति जक्खनियरा मणिरयणसुवन्नदविणभरं ॥१०९॥ बहुविहमणुकभीगंगसंचय तह पसत्यवत्थाणि। विविहाभरणाणिय किरणजालकलियाणि विकिरति ॥११०॥ अवणिति वाउदेवीउ कयचरं तत्थ तन्मि ॥१०२।। तीर्थकरप्रभावेण दूरतरविलीनरोगनिकरायाः । परिवर्धितुमारब्धो गर्भः सह देहकान्त्या ॥१०३॥ अथ शोभितुं प्रवृत्ता देवी गर्भप्रभावतोऽधिकम् । क्षीरोदनलधिवलेव प्रवरमुक्ताफलसनाथा ॥१०४॥ अन्तःप्रतिबिम्बितोद्गच्छन्नवतरणिकिरणविच्छुरिता। त्रिदशाचल निर्मलकनकसानुभितिरिवातिरुचिरा॥१०॥आभ्यन्तरप्रादुर्भूतासमशशिमण्डला नभःश्रीरिव । स्फटिकवरणिरिवान्तनिहितवररत्नप्राम्भारा॥१०॥12 सुघनपयोधरमण्डलपरिमण्डितगगनविमलवक्षस्तला । उल्लसितबलाकावलयहासवती प्रावृश्रीरिव ॥१०७॥ इति गर्भस्थितजिनवरप्रभाववर्धमानकान्तसर्वाङ्गा । राजते नवकल्पद्रुमलतिकेव मनोहरा देवी ॥१०८॥ अथ सुप्रतिष्ठस्य गृहे इन्द्रादेशेन धनपतिप्रमुखाः । मुश्चन्ति यक्षनिकरा मणिरलसुवर्णद्रविणभरम् ॥१०९॥ बहुविधमनोज्ञभोगामसंचयं तथा प्रशस्तवस्त्राणि । विविधाभरणानि च किरणनालकलितानि विकिरन्ति ॥११॥ अपनयन्ति वायुदेव्यस्तृणाधुत्करं तत्र तस्मिन् समये । गन्धोदकधाराधोरण्या वर्षन्ति तथा मेघाः ॥११॥ सर्वा अपि ऋतुश्रियो |||॥३०॥
Jain Educat
1. IL
•
For Personal & Private use only
Mainelibrary.org