________________
5g
ललिओ । पउमालओक्सिालो पउमसहायरस सुमिणेण ॥९॥ गुणगणरयणाहारो गमीरो पवरसत्संजुचो । करुणामयरसकलिओ रयणायरदसणे नूपं ॥१४॥ वेमाणियसुरथुणणारिहो विमाणाओ इत्य अवयरइ । उत्तत्तकणयको पररविनामम्मि सञ्चविए ॥९॥ वइलोएवि महन्धो दुलहो लोयाण पुषरहियाणं । संजणियभुवणभूसोय रयणरासिस्स देसणओ॥१६॥दहिऊण कम्मवणं सुक्काणानलेण सयलंपि । भवियाण निविडजडिम अवणेइ सिहिम्मि दिट्टम्मि ॥९७॥ किंबहुणा ता होही सचमतित्यंकरो सुओ तुम। धम्मवरचकवट्टी लोयालोयप्पयासयरो ॥२८॥ आयनिऊणमेवं हरिसेण विसजिउं नमंसित्ता । नरवडणा मुणिनाहो गओ य हियइछिप ठाणं ॥९९॥ तेसिं च सिद्धपुत्ताण दावियं पारितोसियं दविणं । आसत्तपुरिससंतइदालिदविमदसंजणय ॥१०॥ एत्तो देवीभवणं गतूणं साहियं महीवइणा । चउदससुमिणाण फलं जह कहियं तेहि सविसेस ॥१०१॥ सोऊण सुमिणविवरणमुल्लसियासमणामृतरसकलितो रत्नाकरदर्शने नूनम् ॥१४॥ वैमानिकसुरस्तवनाहों विमानादत्रावतरति । उतप्तकनकवर्णः प्रवरविमाने दृष्टे ॥९॥ त्रैलोक्येऽपि महा? दुर्लभो लोकानां पुण्यरहितानाम् । संजनितमुवनभूषश्च स्लराशेर्दर्शनतः ॥९६ ॥ दग्ध्वा कर्मवनं शुक्लघ्यानानलेन सकलमपि । मविकानां निबिडजीडमानमपनयति शिखिनि दृष्टे ॥९७॥ किंबहुना तस्माद्भविष्यति सप्तमतीर्थङ्करः सुतस्तव । धर्मवरचक्रवर्ती लोकालोकप्रकाशकरः ॥९८॥ आकण्येवं हर्षेण विसृज्य नमस्यित्वा । नरपतिना मुनिनायो गतश्च हृदयेप्सितं स्थानम् ॥९९॥ तेभ्यश्च सिद्धपुत्रेभ्यो दापितं पारितोषिकं द्रविणम् । मासप्तपुरुषसंततिदारिद्रयविमर्दसंजनकम् ॥१.००॥ इतो देवीभवनं गत्वा कवितं महीपतिना । चतुर्दशस्वप्नानां फलं यथा कथितं तैः सविशेषम् ॥१.१॥ श्रुत्वा स्वप्नविवरणमुलसितासमप्रमोदयुक्तायाः । सुररमणीसदृशवर्धमानविभ्रमावास्ततस्तस्याः
ग. भयं ।
For Personal & Private Use Only
JainEducati
Trainelibrary.org