________________
सु ०च०
॥२९॥
Jain Educatio
58
बिचकरो गयगामी तुह सुओ होही ॥ ८४॥ पेवरबलसालिसुंदर वसहुकायसंधबंधुरो धीरो। सयलसुरासुखसहो बसहो तह वसहदंसणओ || ८५ || भयरहिओ तेयस्सी दुद्धरिसो रिउगइंद विंदाणं । भविही किसोयरोवि य पंचाणणदंसणाहितो ॥८६॥ सुरवरविहियं सुरगिरिसिरम्मि वीरोयजल हिसलिलेहिं । मज्जणयमणुभविस्सा सिरिअहिसेयाक्लोएणं || ८७|| मुहकमलुब्भवउवएसगंधलुद्धेहिं भवियभमरेहिं । निचं निसेवणिज्जो सुमणसमालापलोयणओ ॥ ८८ ॥ सारयच्छणंससिवयणो भवियचओराण जणियमणहंरिसो । ससिदंसणेण होही भवियणकुमुयप्पहासयरो ।।८९।। वयणंसुजालनिम्महियसयलजणहिययमोह तिमिरभरो। कुमयगहतेयहरणो सहस्सकिरणस्स पासणओ ॥९०॥ लोयम्गपवरपासायसिहरसंजणिय असमसंसोहो । किचिपडायाकलिओ घडव्व सुधयस्स पेच्छणओ ॥९१॥ सिवपुर पत्थियबहुजंतुसत्यपत्थाणमंगलघडोव्व । मणवंछियसिद्धिकरो सच्चविए पुत्रकलसम्मि ॥ ९२ ॥ दुहदाहपिवासियसयलभवियनिव्वुइपयाणदुप्रवरबलशालि सुन्दरवृषभोन्नतस्कन्धबन्धुरो धीरः । सकलसुरासुरवृषभो वृषभस्तथा वृषभदर्शनतः ॥ ८५ ॥ भयरहितस्तेजस्वी दुर्धर्षो रिपुगजेन्द्रवृन्दानाम् । भविष्यति कृशोदरोऽपि च पञ्चाननदर्शनात् ॥ ८६ ॥ सुरवरविहितं सुरगिरिशिरसि क्षीरोदजलाधिसलिलैः । मज्जनकमनुभविष्यति श्र्यभिषेकावलोकेन ॥८७॥ मुखकमलोद्भवोपदेश गन्धलुब्धैर्भविक भ्रमरैः । नित्यं निषेवणीयः सुमनोमाळाप्रलोकनतः ॥ ८८ ॥ शारदक्षणशशिवदनो भविकचकोराणां जनितमनोहर्षः । शशिदर्शनेन भविष्यति भविजन कुमुदप्रहासकरः ॥ ८९ ॥ वचनांशुजालनिर्मभितसकलजनहृदयमोहातीमरमरः । कुमतप्रहतेजोहरणः सहस्रकिरणस्य दर्शनतः ॥ ९० ॥ लोकाप्रप्रवरप्रासादशिखरसंजनितासमसंशोमः । कीर्तिपताका कलितो ध्वज हव सुध्वजस्य दर्शनतः ॥ ९१ ॥ शिवपुरप्रस्थितबहुजन्तुसार्थप्रस्थानमङ्गलघट इव । मनोवाञ्छितसिद्धिकरो दृष्टे पुण्यकलशे ॥९२॥ दुःखदाहपिपासितसकलभविकनिर्वृतिप्रदानदुर्लळितः । पद्मालयो विशालः पद्मतडागस्य स्वप्नेन ॥९३॥ गुणगणरत्नाधारो गम्भीरः प्रवर सत्त्वसंयुक्तः । करु
१ ग. पल
For Personal & Private Use Only
जम्माइ०
| ॥२९॥
inelibrary.org