________________
ORIA
57 || तिपरियरिओ ॥७२॥ वाहरइ सिद्धपुत्ते अटुंगनिमित्तसत्यसुविअड्ढे । मुणियजिणवयणसारे विसारए सुविणसत्थेसु ॥७६|| तोते विअसियसयवत्तकुसुममालावलंबिवच्छथला । घणसारमीसचंदणविलितगत्ता कणयरुइणो ॥७७॥ अक्खयहरियालीकलियमउलिणो सबिअच्छसियवत्था । पडिहारसूइया जंपिऊण कल्लाणवयणाई ॥७८|| तो आसणेसु विमलच्छवत्यपच्छाइएसु निवसति । भूवइणा| णुनाया, पडिवत्तिपुरस्सरं सव्वे ॥७९॥ सम्माणिऊण तंबोलपुष्फवत्याइएहिं रायावि। असमचउद्दससुमिणाण वइयरं साहए तेर्सि ॥८०॥ तेवि य विम्हियहियया भणंति एएसिमिक्कमिक्कंपि । बहुपुन्नेहिं दीसइ किंपुण सव्वेसिमुवलभो ॥८॥ जं एयाइं जिणवरजणणी अह चक्कवट्टिजणणी वा । संपुन्नाइं पिच्छइ इय भणियं सव्वदंसीहिं ॥४२॥ एत्यंतरम्मि नाणी चारणसमणो समागओ तत्थ । विहिणा पुट्ठो रना सुमिणाण फलं कहइ एवं ॥८३॥ तहाहि । अविरलगलंतमयसलिलमलिणगंडयलदंतिदसणओ। बहुदाणप॥७६॥ ततस्ते विकसितशतपत्रकुसुममालावलम्बिवक्षःस्थलाः । घनसारमिश्रचन्दनविलिप्तगात्राः कनकरुचयः ॥७७|| अक्षतहरितालीकलितमौलय आच्छसितवस्त्राः । प्रतिहारसूचिता जल्पित्वा कल्याणवचनानि ॥७८|| तत आसनेषु विमलाच्छवस्त्रप्रच्छादितेषु निवसन्ति । भूपतिनाऽनुज्ञाताः, प्रतिपत्तिपुरस्सरं सर्वान् ॥७९॥ सम्मान्य तम्बोलपुष्पवस्त्रादिकै राजापि। असमचतुर्दशस्वप्नानां व्यतिकरं कथयति तेभ्यः
०॥ तेऽपि च विस्मितहृदया भणन्त्येतेषामेकैकमपि । बहुपुण्यैदृश्यते किं पुनः सर्वेषामुपलम्भः ॥ ८॥ यदेतान् जिनवरजनन्यथ चक्रव. र्तिजननी वा । संपूर्णान् पश्यतीति भाणतं सर्वदर्शिमिः ॥२॥ अत्रान्तरे ज्ञानी चारणश्रमणः समागतस्तत्र । विधिना पृष्टो राज्ञा स्वप्नानां | फलं कथयत्येवम् ॥४३॥ तथाहि । अविरलगलन्मदसलिलमलिनगण्डतलदन्तिदर्शनतः। बहुदानपवित्रकरो गजगामी तव सुतो भविष्यति ॥८॥
१६. सिद्विप । २ स. क्लिा
कन्कार
I
JanEducati
For Personal Private Use Only
sarary.org