SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पु०च० ।२८॥ भन्छ C.06 न् प्पडिबुद्धा सुमिणदंसणसमुत्यं । हरिसंव अमायंतं वियरइ पुलयच्छलेण बहिं ॥१८॥ तत्तो नमो जिणाणं इय भणिरी रयणिविरम- जम्माइ १|| समयम्मिापउरयरहरिसकलिया लीलाए मुयइ पल्लंकं ॥१९॥ तो अच्चेऊण जिणिंदपडिममपडिमभत्तिसंजुत्ता । संथुणिऊण य सुविसु द्धपवरमुद्दातियाणुगया ॥७०॥ अह साहेइ कमेणं अन्भुअसुमिणाण वइयरं पइणो। आयनिअ सोवि तओपमुइयचित्तो भणइ ऐवं ।।७१|| होही एयारिससुमिणदंसणेतुज्झ देवि! वरपुत्तो। नियनिरुवक्कमविक्कमअक्कंतसमग्गरिउचक्को ॥७२॥ इअ भणिए भणइ तओ विअसिअसयवत्तसरिसक्यणेणं एवं होउत्ति जिणिंदसाहुपायप्पसाएण ॥७॥ तो अणुमया निवेणं हरिसबसुप्पन्नपुलयकलिअंगी। मयगलमंथरगमणा क्या नियवासभवणम्मि ॥७॥राया य पहाए सयलगोसकरणीयजायकयकिच्चो । अत्थाणं दाऊणं बहुविहनिवम-|| धेनुकल्पपादपचिन्तामणिगुणमहार्षाणि ॥६७॥ प्रामातिकतूर्यरवप्रतिबुद्धा स्वप्नदर्शनसमुत्थम् । हर्षमिवामान्तं वितरति पुलकच्छलेन बहिः ६८॥ ततो 'नमो जिनेभ्यः' इति भाणी रजनिविरामसमये । प्रचुरतरहर्षकलिता लीलया मुञ्चति पल्यकम् ॥६९॥ ततोऽर्चित्वा जिनेन्द्रप्रतिमामप्रतिमभक्तिसंयुता । संस्तुत्य च सुविशुद्धपवरमुद्रात्रिकानुगता ॥७०॥ अथ कथयति क्रमेणाद्भुतस्वप्नानां व्यतिकरं पत्ये । आकर्ण्य सोऽपि ततः प्रमुदितचित्तोमणत्येवम् ॥७१॥ भविष्यत्येतादृशस्वप्नदर्शनेन तव देवि ! वरपुत्रः । निजनिरुपक्रमविक्रमाक्रान्तसमग्ररिपुचक्रः ॥ ७२ ॥ इति मणिते मणति ततो विकसितशतपत्रसदृशवदनेन । एवं भवस्विति जिनेन्द्रसाधुपादप्रसादेन ॥७३॥ ततोऽनुमता नृपेण हर्षवशोत्पन्नपुलककलिताली । मदकलमन्थरगमना व्रजति निजवासमवने ॥७॥राजा च प्रभाते सकलप्रभातकरणीयजातकृतकृत्यः । आस्थानं दत्त्वा बहुविषनृपमन्त्रिपरिकरितः॥७५॥ आह्वयति सिद्धपुत्रानष्टानानिमित्तशास्त्रमुविदग्धान् । ज्ञातजिनवचनसारान् विशारदान् स्वप्नशास्त्रेषु १स.म. मुगार बजिणंद । B #Net& NVNĐÔNÊNetNet Jain Educ a tional For Personal & Private Use Only
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy