________________
पु०च० ।२८॥
भन्छ
C.06
न्
प्पडिबुद्धा सुमिणदंसणसमुत्यं । हरिसंव अमायंतं वियरइ पुलयच्छलेण बहिं ॥१८॥ तत्तो नमो जिणाणं इय भणिरी रयणिविरम- जम्माइ १|| समयम्मिापउरयरहरिसकलिया लीलाए मुयइ पल्लंकं ॥१९॥ तो अच्चेऊण जिणिंदपडिममपडिमभत्तिसंजुत्ता । संथुणिऊण य सुविसु
द्धपवरमुद्दातियाणुगया ॥७०॥ अह साहेइ कमेणं अन्भुअसुमिणाण वइयरं पइणो। आयनिअ सोवि तओपमुइयचित्तो भणइ ऐवं ।।७१|| होही एयारिससुमिणदंसणेतुज्झ देवि! वरपुत्तो। नियनिरुवक्कमविक्कमअक्कंतसमग्गरिउचक्को ॥७२॥ इअ भणिए भणइ तओ विअसिअसयवत्तसरिसक्यणेणं एवं होउत्ति जिणिंदसाहुपायप्पसाएण ॥७॥ तो अणुमया निवेणं हरिसबसुप्पन्नपुलयकलिअंगी। मयगलमंथरगमणा क्या नियवासभवणम्मि ॥७॥राया य पहाए सयलगोसकरणीयजायकयकिच्चो । अत्थाणं दाऊणं बहुविहनिवम-|| धेनुकल्पपादपचिन्तामणिगुणमहार्षाणि ॥६७॥ प्रामातिकतूर्यरवप्रतिबुद्धा स्वप्नदर्शनसमुत्थम् । हर्षमिवामान्तं वितरति पुलकच्छलेन बहिः ६८॥ ततो 'नमो जिनेभ्यः' इति भाणी रजनिविरामसमये । प्रचुरतरहर्षकलिता लीलया मुञ्चति पल्यकम् ॥६९॥ ततोऽर्चित्वा जिनेन्द्रप्रतिमामप्रतिमभक्तिसंयुता । संस्तुत्य च सुविशुद्धपवरमुद्रात्रिकानुगता ॥७०॥ अथ कथयति क्रमेणाद्भुतस्वप्नानां व्यतिकरं पत्ये । आकर्ण्य सोऽपि ततः प्रमुदितचित्तोमणत्येवम् ॥७१॥ भविष्यत्येतादृशस्वप्नदर्शनेन तव देवि ! वरपुत्रः । निजनिरुपक्रमविक्रमाक्रान्तसमग्ररिपुचक्रः ॥ ७२ ॥ इति मणिते मणति ततो विकसितशतपत्रसदृशवदनेन । एवं भवस्विति जिनेन्द्रसाधुपादप्रसादेन ॥७३॥ ततोऽनुमता नृपेण हर्षवशोत्पन्नपुलककलिताली । मदकलमन्थरगमना व्रजति निजवासमवने ॥७॥राजा च प्रभाते सकलप्रभातकरणीयजातकृतकृत्यः । आस्थानं दत्त्वा बहुविषनृपमन्त्रिपरिकरितः॥७५॥ आह्वयति सिद्धपुत्रानष्टानानिमित्तशास्त्रमुविदग्धान् । ज्ञातजिनवचनसारान् विशारदान् स्वप्नशास्त्रेषु १स.म. मुगार बजिणंद ।
B
#Net&
NVNĐÔNÊNetNet
Jain Educ
a
tional
For Personal & Private Use Only