________________
नररयणमिमं महप्पहं देवि ! | अहरीभूयमसेसं जयपि तुह रयणगन्माए ॥५९॥ तुच्छताइ पसिदं कलंकमिह नूणमज्जमवणीयं बमाणवि महिलाणं तुमए जिणगन्भधरणेणं ॥६०॥ देवि ! तुम चिय अग्मेसरा सि सुवणम्मि पुलवंतीणं । भवजलाहिजाणवचं जिणवरमुयरेण वहमाणी॥५१॥ इय विणयपवरा विविहं संयुणिऊणं जिणिंदवरजणणिं । जिणनाहं गन्मद्वियं धुणंतितचोय भचीए ॥२॥ सयलसुरासुरकिकरविज्जाहरनियरनरवरिंदाणं । सामिय ! सामियभुवणोक्सग्गवम्गस्स तुज नमो ॥६॥ तं निकारणकरुणायरोसि जिणनाह! जमिह अवयरिओ।मज्झिमउवरिमगेविज्जगाओभव्वाण बोइत्थं ॥१४॥ ता अजमझिमोविहु उकिट्टयरो इमोमणुयलोयो। जाओ जिण! तुह गम्भावयारओ नत्यि संदेहो ॥६५॥ इय वयणेहिं थोऊण जिणवरं भत्तिनिब्भरा इंदा। नंदीसरम्मि का जिणमइममरालयं पत्ता ॥६६॥ एयाइं दठूणं सव्वुत्तमचिंतियत्यजणगाई । वरघेणुकप्पपायवचिंतामणिगुणमहम्बाई ॥६७॥ पाहाउयतूररवरदावितसमग्रत्रैलोक्यप्रकटनप्रचण्डम् । जिननवदिनकरमुदरेणोद्वहन्त्यै तुभ्यं नमः ॥१८॥ उदरेण धरन्त्या नररलमिदं महाप्रमं देवि ।। अधरीभूतमशेष जगदपि त्वया रत्नगर्भया ॥१९॥ तुच्छतायाः प्रसिद्धः कला इह नूनमद्यापनीतः । अन्यासामपि माहलानां त्वया बिनगमधरणेन ॥६०॥ देवि ! त्वमेवाग्रेसरासि मुवने पुत्रवतीनाम् । मवजलधियानपात्रं जिनवरमुदरेण वहन्ती ॥६॥ इति विनयप्रवरा विविध संस्तुत्य जिनेन्द्रवरजननीम् । जिननाथं गर्मस्थितं स्तुवन्ति ततश्च भक्त्या ॥१२॥ सकलसुरासुरकिन्नरविद्याधरनिकरनरवरेन्द्राणाम् । स्वामिन् ! शमितभुवनोपसर्गवर्गाय तुभ्यं नमः ॥६॥ त्वं निष्कारणकरुणाकरोअर्स जिननाथ ! यदिहावतीर्णः । मध्यमोपरिमप्रैवेयकाद मव्यानां बोधार्थम् ॥६४॥ तस्मादध मध्यमोऽपि खलत्कृष्टतरोऽयं मनुजलोकः । जातो जिन ! तव गर्मावतारतो नास्ति सन्देहः ॥६५॥ इति वचनैः स्तुत्वा जिनवरं भक्तिनिर्मरा इन्द्राः । नन्दीश्वरे कृत्वा जिनमहममरालय प्राप्ताः ॥६६॥ एतानि दृष्टा सर्वोत्तमचिन्तितार्थजनकानि । वर
Jain Educatie
For Personat & Private Use Only
www.jainelibrary.org