________________
सु०च०
॥२७॥
Jain Educat
54 नियइ ||४८ || चीणसुसमूसियायविराइयं कणिरकिंकिणीमालं । मुत्ताहलजालविलासभासुरं पिक्खर विमाणं ॥ ४९ ॥ विष्फुरियफाररविकरकरंबियासेसदिसिमुहं तत्तो । रयणुच्चयं विसालंवि नियच्छइ मयसिलिंबच्छी ॥५०॥ निद्धूमतेयपसरं सुपयाहिणजलिरतरलजालाहि । उज्जोइयभुवणयलं जलणं सक्खं निरिक्खेइ ॥ ५१ ॥ एत्थंतरम्मि सव्वेवि वासवा अवहिनाणभावेण । चलियासणा सुणेउं जिणवरगन्भावयामहं ॥ ५२ ॥ सत्तट्टपयाई उट्ठिऊण सक्कत्थएण तयभिंमुहं । धरणियलमिलियवरमउंलिमंडला तत्थ वदति ॥५३॥ पंच कल्लासुं गंतव्वमवस्स जिणवरिंदाणं । तियसाहिवेहिं इय निच्छिऊण सव्वेवि संचलिया ॥५४॥ पिहुवच्छत्थलविलसंतपवरसुचाकलावकमणीया । रमणीयकणयकुंडलमंडियगंठत्थलाभोगा || ५५ ॥ मणिरयणकिरणभासुर किरीडपरिकलियमउलिमाला य । नियपइणीहि सहिया पत्ता सुपरट्ठनिवभवणं ॥ ५६ ॥ तत्थ य हरिसवसुब्भवरोमंचच्या पयाहिणीकाउं । देवि विणयप्पणया तो संधुणिडमाढत्ता ||५७ || मोहंधरायदू मियसमग्गतइलोयपयडणपयंडं । जिणनवदिणयरम्यरेण उव्वहंतीए तुह नमिमो ||५८ || उयरेण धरतीए विस्फुरित स्फार रविकर करम्बिताशेषदिङ्मुखं ततः । रत्नोश्चयं विशालं पश्यति मृगशावासी ॥५०॥ निर्धूमतेजः प्रसरं सुप्रदक्षिणज्वलनशक्तिरलज्वालाभिः | उद्योतितभुवनतलं ज्वलनं साक्षाद् निरीक्षते ॥५१॥ अत्रान्तरे सर्वेऽपि वासवा अवधिज्ञानभावेन । चलितासना ज्ञात्वा जि|नवरगभावतारमहम् ||१२|| सप्ताष्टपदान्युत्थाय शक्रस्तवेन तदभिमुखम् । घरणितलाम तिमौलिमण्डलास्तत्र बन्दन्ते ||१३|| पञ्चसु कल्याणेषु गन्तव्यमवश्यं जिनवरेन्द्राणाम् । त्रिदशाधिपैरिति निश्चित्य सर्वेऽपि संचालिताः ॥५४॥ पृथुवक्षःस्थलविलसत्प्रवरमुक्ताकलापकमनीयाः । रमणीयकनक कुण्डलमण्डितगण्डस्थलाभोगाः ||१५|| मणिरत्नकिरणभास्वरकिरीटपरिकलितमौलिमालाश्च । निजप्रणयिनीभिः सहिताः प्राप्ताः । सुमतिष्ठनृपभवनम् ॥१६॥ तत्र च हर्षवशोद्भव रोमाञ्चचयाः प्रदक्षिणीकृत्य । देवीं विनयप्रणतास्ततः संस्तोतुमारब्धाः ||१७|| मोहान्धका
For Personal & Private Use Only
जम्माइ०
112011
ainelibrary.org