________________
Jain Educa
53 | खंधवररयणमालियं नियइ वसहवरं ॥ ३९ ॥ दीहरकडार केसरभासुरखधं छणिंदुकरघवलं । पंचाणणं नियच्छइ गुंजारुणनयणतेइल्लं ॥ ४० ॥ वरकरिकरम्णसंठियसुवनकलसेहि तह ण्ढविज्जतं । पिच्छर कमलदलच्छि लच्छि कमलासणनिसन्न ||४१ || मयरंदबिंदुसंदोहलुद्धभसलावलीहिं संवलियं । असमसियकुसुमदामं मणोभिरामं पलोएइ ॥ ४२ ॥ जुण्डुज्जोइयभुवणंतरालमभिर मियकुमुयवणसंडं । ससिमंडलं पलोयइ पविसंतं वयणकमलम्मि ||४३|| चकंगमिहुणसंघडणपञ्चलं दलियतिमिररिउपसरं । पवियासियकमलवणं खणं निहालेइ दिणनाहं ॥ ४४|| कष्णकमणीयकिंकिणिरवमुहलं सियंसुयपडायं । बहुरयणकलियदंडं महाधयं पिच्छए तत्तो ||४५ || अमलामय डिपुन कुवलयमालोवमालियमुहं च । कणयमयपुण्णकलस विलसतं पासए पुरओ ॥ ४६ ॥ | वर रायहंसराईविराइयं पवरमीणकयसोहं । पिय| पयतलव पिच्छइ सिरिकलियं पउमसरममलं || ४७|| हल्लंतमहल्लुव्विल्लल हरिमालाविइन्नरयणेहिं । दिष्पंततडसणाहं सुरसरिनाहं तओ ति गुञ्जरणनयनतेजस्कम् ॥ ४० ॥ वरकरिकराग्रसंस्थितसुवर्णकलशैस्तथा स्नप्यमानाम्। पश्यति कमलदलाक्षी लक्ष्मी कमलासननिषण्णाम् ॥ ४१ ॥ मकरन्द्रबिन्दुसन्दोहलुब्धभ्रमरावळीमिः संवलितम् । असमसितकुसुमदाम मनोभिरामं प्रलोकते ॥ ४२ ॥ ज्योत्स्नो द्योतित भुवनान्तरालमाभरमितकुमुदवनषण्डम् | शशिमण्डलं प्रलोकते प्रविशद् वदनकमले ॥ ४३ ॥ चक्राङ्गमिथुनसंघटन प्रत्यलं दलिततिमिररिपुप्रसरम् । प्रविकासितकमलवनं क्षणं निमाळयति दिननाथम् ॥४४॥ कनककमनीयकिङ्किणीरवमुखरं सिनांशुकपताकम् । बहुरत्नकलितदण्डं महाध्वजं यश्यति ततः ॥४५॥ अमलामृतपरिपूर्ण कुवलयमालोपमालितमुखं च । कनकमयं पूर्णकलशं विलसन्तं पश्यति पुरतः ॥ ४६ ॥ वरराजहंसराजिविराजितं प्रवरमीनकृत शोभम् । प्रियपादतलमिव पश्यति श्रीकलितं पद्मसरोऽमलम् ॥ ४७॥ चलन्महोद्वेलितलहरीमालावितीर्णरत्नैः । दीप्यत्तटसनाथं सुरसरिनानं ततः पश्यति ॥ ४८ ॥ चीनांशुसमुच्छ्रितध्वजविराजितं क्वणनशीलकिङ्किणी मालम् । मुक्ताफलजालविलासभासुरं प्रेक्षते विमानम् ॥४९॥
For Personal & Private Use Only
jainelibrary.org