________________
सु०चा
॥२६॥
52 सणाई ॥३१॥ सुबान सुत्तउत्तीए स्पणिनाहोल पुमजोहाए । रयणनिहिल सुहाए सहइ निवो बीए दइयाए ॥३२॥ जह नवि | जम्माइ. खणंपिमयणो रईएपरिवजिओरई लाइ। ससिसेहरोविगोरीए वह विणा तीए नरनाहो ॥३शातीए समं मुंजतो पंचपयारंपि विसयमहमणहं । सुइरंपि गयं कालं न मुणइ दोगुंदुपसुरोच ॥३४॥ अह अन्नया य भद्दवयअसियपक्वट्ठमीए रयणीए । लीलाए कंचि वेलं दइएण समं गमेऊण ॥३५॥ सुरसरिपुलिणविसाले पलंके हंसतूलियसणाहे । परमसुहेण पसुत्ता जा चिट्ठइ रयणिचरिमम्मि ॥३६॥ मज्झिमउवरिममेविज्जगाउ तोचवियनंदिसेणनिवो। अवयरिओतम्मन्मे तोसाचउदस नियइ सुमिणे ॥३७॥ दिप्तदंतमुसलं कवोलवियलंतमयजलपवाई। हिमगिरिधवलुत्तुंगं पिच्छइ सुगयं गयं पढमं ॥३८॥ सिहिगलसामलससिसयलकुडिलसिंग तुसारकरधवलं । उन्नयललितागुलिकलितं नसकेसरसनाथम् ॥३१॥ सुकविरिव सूक्तोक्त्या रजनिनाथ इव पूर्णज्योत्स्नया। रलनिधिरिव सुधया राजति नृपस्तया दयितया ॥३२॥ यथा नैव क्षणमपि मदनो रत्या परिवर्जितो.रति लमते । शशिशेखरोऽपि गौर्या तथा विना तया नरनाथः ॥३२॥ तया समं भुञ्जानः पञ्चप्रकारमापे विषयसुखमक्षतम् । सुचिरमपि गतं कालं न जानाति दौगुन्दुकसुर इव ॥३४॥ अथान्यदा च भाद्रपदासितपक्षाष्टम्या रजन्याम् । लीलया काञ्चिद्वेला दयितेन समं गमयित्वा ॥३६॥ सुरसरित्युलिनविशाले पल्यझे हंसतूलिकासनाये । परमसुखेन प्रसुप्ता यावत् तिष्ठति रजनिचरमे ॥३६॥ मध्यमोपरिमग्रैवेयकात्ततश्च्युत्वा नन्दिषेणनृपः । अवतीर्णस्तद्गर्भ ततः सा चतुर्दश पश्यति स्वप्नान् ॥३७॥ दीप्यहन्तमुशलं कपोलविगलन्मदजलप्रवाहम् । हिमगिरिधवलोत्तुवं पश्यति सुगतं गजं प्रथमम् ॥३८॥ शिखिगलश्यामलशशिशकलकुटिलशृङ्गं तुषारकरधवलम् । उन्नतस्कन्धवररत्नमालिकं पश्यति वृषमवरम् ॥३९॥ दीर्घकडारकेसरभासुरस्कन्ध षणेन्दुकरधवलम् । पञ्चाननं पश्य
॥२६॥ १ सहक पतिर्वस्व तम् ।
NDROIROIN0000000rces
For Personal & Private Use Only
mjaineterary.org