________________
SI
निहेण सेविज्जए निवं ॥२२॥ जीसे नामावसो सरलो रेहेइ कित्तिथंभोच्च । विहिणो अननसमरूवषयडणुप्पभगव्बस्स ॥३२॥ रइ-1 पीईण परुप्परईसासंजणियकलबभीएण । जीसे य सवणदोलाजुयंव मयणेण निम्मवियं ॥२४॥ सोहेइ मुहं जलहिव्व जीए लायचसलिलपडिपुत्र । सुरयणकलियं विदुमलयाहरं सस्सिरीयं च ॥२५॥ जीसे य-कंचुसमकंठकंदले साइइव्वं लोयाणं । रेहातियं जयत्तय| रमणीयणविजयपरिसंखं ॥२६॥जीए तणुम्मि आरूढमयणजोहस्स. जुव्वणगयस्म । कुंभत्थलंव रेहइ पीणुनयकविणसिहिणजुयं ॥२७॥ कोमलमुणालनाले जीए रेहंति बाहुजुयलम्मि । कमलाइंच कोमलकरयलाई सरलंगुलिदलाई ॥२८॥ तह नाहिदहो जुन्धणपणेण लायनवारिणा भरिओ।नहुँ निलुइजह उल्लिंचिओवि पियनयणकलसेहिं ॥२९॥ जीसे नियंबविवस्स कामकीलायलस्स सिहरंव । सहइ सया तणुमज्झं परिगिज़ मुहिमझेण ॥३०॥ लीलाकमलजुयं पिव रेहइ लच्छीए जीए सच्छायं । कमजुयलं ललियंगुलिकलियं नहकेसरप्रकटनोत्पन्नगर्वस्व ॥२।। रतिप्रीत्योः परस्परेाजनितकलहमीतेन । यस्याश्च श्रवणदोकायुगमिव मदनेन निर्मापितम् ॥२४॥ोमते मुखं जलपिरिव यस्या लावण्यसलिलपरिपूर्णम् । सुरत्नकलितं विद्रुमलताधरं सश्रीकं च ॥२५॥ यस्याश्च कम्बुसमकण्ठकन्दले कथयतीव लोकानाम् । रेखात्रिकं जगत्त्रयरमणीजनविजयपरिसंख्याम् ॥२६॥ यस्यास्तनावारूढमदनयोधस्य यौवनगजस्य । कुम्भस्थलमिव राजते पीनोनतकठिनस्तनयुगम् ।। २७ ॥ कोमलमृणालनाले यस्या राजन्ति बाहुयुगले । कमलानीव कोमलकरतलानि सरलाङ्गुलिदलानि ॥२८॥ नाभिद्रहो यौवनघनेन लावग्यवारिणा भृतः । नहि निस्तिष्ठति यथोद्रितोऽपि प्रियनयनकलझैः ॥२९॥ यस्या नितम्बविम्बस्य कामक्रीडाचलस्य शिखरमिव । राजते सदा तनुमध्यं परिग्राह्य मुष्टिमध्येन ॥३०॥ लीलाकमलयुगमिव राजते लक्ष्म्या यस्याः सच्छायम् । ऋमयुगलं १ अ. उस्लिम्बिनतोनि हि निडर पि० । २ नियम् = अन्तं यातीति ।
awaweso9088BG
DHARMA
For Personal Private Use Only