________________
सु०च०
॥२५॥
Jain Edu
50
जो विबुहपणयचरोषि गोत्तमेई न, मेइणिपईवि । न हु मायंगो, पज्जुनओवि पडिपुन्नसयलंगो ॥ १५ ॥ मित्ताणं उदयगिरी बिहचओराण संसहरसमाणो । जो सूरो रिउतमसंतईए पहवो विवम्गस्स ||१६|| केलिकुलंब कलाणं गुणरयमाणं च रोहणगिरिव्व । जो दप्पणुब्ब छदंसणाण लच्छीए जलहिव्व ॥ १७॥ जस्सारिनियररमणीओ लुंटिए भूमणे अणुमयाओ । वच्छत्थलम्मि पयडंति अविरयं | नयणजलहारं ||१८|| तस्स य पुहई पुहइव्व पवरावत्ता सुवन्नकलिया य । सुपओहर। सुरयमा य पणइणी अत्थि बहुसस्सा ॥ १९ ॥ कुडिलाण चिहुराणं जीए सीमंतयस्य सरलस्त । पच्छापुरकरणेणं नीइव्व पदंसिया पइणो ||२०|| कलियं वरालएहिं नरवईभवणंव जीए भाग्यलं । विजियहुमीससंकं नीसंकं हरइ हिययाई ॥ २१ ॥ वियसियकुवलयदल दीइत्रिन्भमं जीए नयणजुयलंपि । अलिपडलेहिं भमुद्दापरलोकसाधनार्थं राजति प्रकटमेव जगति ॥ १४॥ यो विदुधप्रणतचरणोपि गोत्रभेदी न, मेदिनीपतिरपि । न हि मातङ्गः, प्रद्युम्नकोपि परिपूर्णसकलाङ्गः || १५ || भित्त्राणामुदयागिरिर्वि बुधचकोराणां शशधरसमानः । यः सूरो रिपुतमः संततेः प्रभवतिवर्गस्य ॥ १६ ॥ केलिकुलमिव क| लानां गुणरत्नानां च रोहणगिरिरिव । यो दर्पण इव षड्दर्शनानां लक्ष्म्या जलधिरिव ॥ १७ ॥ यस्यारिनिकररमण्यो लुण्टिते भूषणेऽनुशयात् । वक्षःस्थले प्रकटयन्स्यविरतं नयनजलधाराम् ॥ १८॥ तस्य च पृथिवीं पृथिवीव प्रवरावर्त्ता सुवर्णकलिता च । सुपयोधरा सुरत्ना च प्रणव| न्यस्ति बहुशस्या ||१९|| कुटिलानां चिहुराणां यस्याः सीमन्तकस्य सरलस्य । पश्चात्पुरः करणेन नीतिरिव प्रदर्शिता पत्युः ॥२०॥ कलि वरा (बरजा) लकैनरपतिभवनमिव यस्या भालतलम् । विजिताष्टमीशशाङ्कं निःशङ्कं हरति हृदयानि ॥ २१ ॥ विकसितकुवलयदलदीर्घविभ्रमं | बस्या नयनयुगलमपि । अलिपटलैर्भूनिभेन सेव्यते नित्यम् ॥२२॥ यस्या नासावंशः सरलो राजते कीर्तिस्तम्भ इव । विधेरनन्य समरूप१ विबुधाः = देवाः परिताश्च । २ गोत्रः = पदः, वंशश्च ३ मेदिनीपृथिवी, मातङ्गी च । ४ प्रचुम्नकः - अनङ्गः प्रकृष्टं पुम्नं धनं यस्य स च ।
For Personal & Private Use Only
mational
जम्माइ०
| ॥२५॥
w.jainelibrary.org