________________
49
डिमंदिरकेलिहंसरमणीया । पासायपहापडलच्छंलेण जा हसइ अमरपुरि ||६|| फणिवइकमढाहिवसुवणवासिदेवेहिं जीइ सयकालं । पिविखज्जइ परिहाविवरक्खिचदिदीहि वरसोहा ॥७॥ तत्थ यं गयणंगणलग्गविमलपायारसिहरनियरेहिं । सकलंकोति निरुद्धो न लड्ड चंदोवि हु पवेसं ॥८॥ सा तिगचचरगोउरचकभवलहर जणियवरसोहा । वाणारसित्ति नयरी वित्थिन्ना अस्थि भुवणयले ||९|| जम्मि विसयाणुराओ निवत्स सजडत्तणं पसुवइस्स । परलच्छी अहिलासो इरिस्स पैक्खिसु विरूवत्तं ॥ १०॥ अह नवरि तत्थ दोस्रो जं किर गोसम्म तरुणमिदुष्णाणं । केलीसुओ पयंपड़ रयणीवीसंभभाणियाई ॥ ११ ॥ तत्थत्थि सयलदरियारिनियररमणीण असुजलहिम्पि । हवियजसरायहंसो सुपडट्ठो नाम नरनाहो ॥१२॥ जस्स समरेसु रेहइ हयगयमयमिलियपरिमलुम्गारा । देवपरियद्वियजयसिरि के सक.लावोव्वं स्वग्गलया ॥ १३॥ जस्स य चाइतं सेंउणसंकुले रणभरम्मिवि गिहेवि । पग्लोयसाहणट्ठा रेहड़ पयडे चिय जयम्मि || १४ || लिहंसरमणीया । प्रासादप्रभापटलच्छलेन या हसत्यमरपुरीम् ॥ ६ ॥ फणिपतिकमठाधिपभुवनवासिदेवैर्यस्याः सदाकालम् । प्रेक्ष्यते परिखावि| वर क्षिष्ठदृष्टिभिर्वरशोमा ॥७॥ यत्र च गगनाङ्गणलग्नविमलप्राकार शिखरनिकरैः । सकलङ्क इति निरुद्धो न लभते चन्द्रापि हि प्रवेशम् ||८|| सात्रिकचत्वरगोपुरचक्रधवलगृहजनितवर शोभा । वाणारसीति नगरी विस्तीर्णास्ति भुवनतले ||९|| यस्यां विषयानुरागो नृपस्य सजडत्वं पशुपतेः । परलक्ष्म्यभिलाषो हरेः पक्षिषु विरूपत्वम् ॥१०॥ असौ नवरं तत्र दोषो यक्किल प्रभाते तरुणमिथुनानाम्। केलिशुकः प्रजल्पति रजनिविश्रम्भमणितानि ॥११॥ तत्रास्ति सकलडतागिनिकररमणीनामश्रुजळघौ । स्नपितयशोराजहंस सुप्रतिष्ठां नाम नरनाथः ॥ १२ ॥ यस्य समरेषु राजति इतगजमदमिति परिमलोद्द्वारा । दृढपरिकृष्टजयश्रीकेशकलाप इव खङ्गलता ॥१३॥ यस्य च त्यागित्वं शकुनसंकुले रणभरेपि गृहेषि ।
१२ न. सरणाण व विस्वं । ६ ग. हट । ४. म्ह
Jain Educational
For Personal & Private Use Only
jainelibrary.org