SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सु०च० ॥२४॥ माणुसारेण ॥ ३९८ ॥ 48 ॥ इय सिरिसुपासनाहचरिष पढमो भवो बीम्रो सुरभवो य समतो - : सुरगिरिकूबक्स्वंभं जिणमज्जणसलिलसियवडाडीवं । भवजलहिजाणवत्तं जयइ जए माणुसं खेत्तं ॥ १ ॥ जत्थ य जंबुद्दीवो वरकेवलनाणरयणकोडीहिं । लोयालोयव्वइयरमुज्जोयतो सवा सहइ ||२|| तत्थ य खेत्तं भरहं तत्यवि लद्धूणं जत्थ दाहिणयं । मज्झिमखंडं कंडव जंति भविया जवेण सिबं ॥३॥ वत्यत्थि धन्नंघणकणयकलियगुरुगामनयरसंकिन्नो । कासित्ति जणवओ जणमणाण संजणियगुरुहरिसा ||४|| तम्मि य मंगलनिलया गुरुबित्ता सुबुहकविसमेया । अंबरसिरिव्व नवरं अणेयरिसिभूसियएएसा || २ || विहिएककोसियपयं प• पपात परिसूचनागर्भः ॥ १९७॥ अथ स आयुविंगमे ततश्च्युत्वा यस्मिन् स्थाने । उत्पत्स्यते तदितो वक्ष्ये समयानुसारेण ॥ ३९८ ॥ ॥ इति श्रीसुपार्श्वदायचरिते प्रथमो भवः, द्वितीयः सुरभवश्च समाप्तः ॥ सुरगिरिकूपस्तम्भं जिनमज्जनसलिलसितपटाटोपम् । भवजळभियानपात्रं जयति जगति मानुषं क्षेत्रम् ॥ १॥ तत्र च अम्बूद्वीपो बरकेवलज्ञानरस्नकोटीमिः । लोकालोकव्यतिकरमुद्योतयन् सदा राजते ॥२॥ तत्र च क्षेत्रं भारतं तत्रापि लब्ध्वा यत्र दक्षिणकम् । मध्यमखण्डं काण्डमिव यान्ति भविका जवेन शिवम् ॥ २॥ तत्रास्ति धान्यघनकनककलित गुरुयामनगर संकीर्णः । काशीति जनपदो जनमनसां संजनितगुरुहर्षः ||४|| तस्मिंश्च मङ्गलनिल्या गुरुवित्ता शूरबुधकविसमेता । अम्बरश्रीरिव नवरमनेकषि भूषितप्रदेशा ||१|| विहितैककौशिकपदं प्रतिमन्दिरके national For Personal & Private Use Only जम्माइ । |||२४|| jainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy