________________
47
Revon
000000000000
स्याण तवस्सीणं ॥३८९॥ ससरीरेवि हु अममत्तबुद्धिकरणेण तहय पइसमयं । परिभावणेण संवेगपमुइसुहमावणाणं च ॥३९०॥ तह वारसमेयस्सवि तवस्स आसेवणाविहाणेण । अभिंतरसत्तूणं निच चिय चायकरणेण ॥३९१॥ इच्छेचमाइएहि ठाणेहिं नंदिसेणमुणियसहो । तित्थयरनामगोय कम्म बंघेइ विहिपुव्वं ॥३९२॥ एत्तो य चरिमसमए आलोइयनिययदुचरियकगो । उच्चरियवओ सम्मं खामियनीसेससत्तुगणो ॥३९॥ विहिणा मासयसलेहणाए संलिहियनियसरीरो या पंचनमोकारपरायणो य मरिउं समाहीए ॥३९॥ मज्झिमउवरिमगेविज्जगम्मि देवो महिढिओ जाओ।दोहत्यपमाणतणू रायरिसिदिसेणुत्ति ॥३९५॥ ततो अहमिंदसुरलच्छिसच्छवच्छत्थलम्मि हारोव्व । विलसइ अट्ठावीसं अइराइं सुहनिमम्मंगो ॥३९६॥ इय सिरिंसुपासचरिए समत्यिो एस पढमपत्थावो।तित्थयरनामकम्मोववायपरिसूअणागभो ॥३९७।। अह सो आउयविगमे तत्तो चविऊण जम्मि ठाणस्मि । उप्पज्जिही तमेत्तोबोच्छं समकरणेन च तथा तपोनिरतानां तपस्विनाम् ॥३८९॥ स्वशरीरेऽपि बममत्वबुद्धिकरणेन तथा च प्रतिसमयम् । परिमावनेन संवगप्रमुखशुभमावनानां च ॥३९०॥ तथा द्वादशभेदस्यापि तपस आसेवनाविधानेन | आम्यन्तरशत्रूणां नित्यमेव त्यागकरणेन ॥३९१॥ इत्येवमादिभिः स्थानैनन्दिषेणमुनिवृषभः । तीर्थकरनामगोत्रं कर्म बध्नाति विधिपूर्वम् ॥३९२॥ इतश्च चरमसमये आलोचिंतनिजकदुश्चरितवर्गः । उच्चरितव्रतः सम्यक् क्षमितनिःशेषशत्रुगणः ॥३९॥ विधिना मासिकसलेखनया संलिखितनिजशरीरश्च । पञ्चनमस्कारपरायणश्च मृत्वा समाधिना ॥३९४॥ मध्यमोपरिमौवेयके देवो महर्द्धिको जातः । द्विहस्तप्रमाणतनू राजर्षिर्नन्दिषेण इति ॥३९५॥ ततोऽहमिन्द्रसुरलक्ष्मीस्वच्छवक्षःस्थले हार इव । विलसत्यष्टाविंशतिं सागरान् सुखनिमग्नाङ्गः ॥३९॥ इति श्रीसुपार्श्वचरिते समर्थित एव प्रथमप्रस्तावः । तीर्थकरनामकर्मो
१क. सूपणा ।
P.ARAawo
Sain
due
For Personal & Private Use Only
RAMMinelibrary.org