________________
46
००
एवं ॥३८॥ नरवर चिंतारयणस्सजहमिह महग्घस्स कणयमेवफ्यावह दिक्खारयणस्सविठाणं तुम्हारिसाचेव ॥३८॥ता निधिग्धं तुह हवउ एस अत्योति जंपिऊण जिणो । ओणयसिरं सहत्येण दिक्खए नदिसेणनिवं ॥३८२॥ अह नंदिसेणसाहू तिगुत्तिगुत्तो समिईहिं जुत्तो याहयपंचिदियपसरो दुज्जयनिजिणियकुसुमसरो॥३८॥ पढिएकारसअंगो दुप्पडिकंताण दुटुकम्माण । खवणत्यमुन्गतवसा अप्पाणं झोसमाणो य ॥३८४॥ अप्पडिबद्धविहारेण विहरमाणो विहीए फासेइ ।तित्थयरत्तनिबंधणभूयाई इमाइंठाणाई ॥३८५॥ तहाहि-सिद्धिपुरीपहपत्थियसत्याहसमाणतित्थनाहाण । तह एगतियसिक्सुहरिद्धिसमिद्धाण सिद्धाण ॥३८६॥ तह संघस्सवि निम्महियसयलधम्मियणविग्यसंघस्स । तह पसमामयनिहिणो गुरुणो वच्छलकरणेण ॥३८७॥ तह सिंढिलीकयसद्धम्मकम्मचित्ताण सत्तसंघाण । थिरकरणेण परियायथेरउववूहणेणं च ।।३८८॥ तह सुस्स्साए बहुस्सुयाण संसयसहस्समहणाण। पड़ियरणेणं च तहा. तवनिरत्नस्यापि स्थानं युष्मादृशा एव ॥३८१॥ तस्मानिर्विघ्नं तव भवत्वेषोऽर्थ इति जल्पित्वा जिनः । अवनतशिरस्कं स्वहस्तेन दीक्षते नन्दिघेणनृपम् ॥३८२॥ अथ नन्दिषेणसाधुस्त्रिगुप्तिगुप्तः समितिभिर्युक्तश्च । हतपञ्चेन्द्रियप्रसरो निर्जितदुर्जयकुसुमशरः ॥३८॥ पठितैकादशाङ्गो दुष्प्रतिक्रान्तानां दुष्टकर्मणाम् । क्षपणार्थमुग्रतपसाऽऽत्मानं क्षपयश्च ॥३८॥ अप्रतिबद्धविहारेण विहरन् विधिना स्पृशति । तीर्थकरत्वनिबन्धनभूतानीमानि स्थानानि ॥३८॥ तथाहि-सिद्धिपुरीपथप्रस्थितसार्थवाहसमानतीर्थनाथानाम् । तथैकान्तिकशिवसुखदिसमृद्धानां 'सिद्धानाम् ॥३८६॥ तथा संघस्यापि निर्मथितसकळधर्मिजनविघ्नसंघस । तथा प्रशमामृतनिधेर्गुरावासल्यकरणेन ॥३८७॥ तथा शिथिलीकृतसद्धर्मकर्मचित्तानां सत्त्वसंघानाम् । स्थिरकरणेन पर्यायस्थविरोपबृंहणेन च ॥३८८॥ तथा शुश्रूषया बहुश्रुतानां संशयसहस्रमथनानाम् । प्रति
१. सिहिली
॥२३॥
Jain Educ
a
tional
For Personal & Private Use Only
relibrary.org