________________
Jain Educa
45
तोव्य दिसिबहुसुहाई । सिरिसिरिनंदणजिणपुंगवोवि धम्मं कहइ एंव ॥ ३७३ ॥ भो भो भवभमिराणं अंतररिउगसियसुद्धबुद्धीणं । दुकम्मगलच्छणदुत्थियाण जीवाण सयकालं ॥ ३७४ ॥ पायं सव्र्व्वपि हु कहवि किंपि संपढइ न उण मणुयत । चितारयणंव समीहियत्यसंपायणपबीणं ॥ ३७५ ॥ कहकहवि दिव्ववसओ लद्धस्सवि मणुयजम्मरयणस्स | जिणवरवयणनिसामणनिसाणसंगो हवइ दुलहो ॥ ३७६ ॥ न हु देइ विणा इमिणा मलमलिणमिमं तिरोहियसरूवं । सुगुरुकलायपसंसारहियं जीवाण परमत्यं ॥ ३७७|| ता नरवर्रिद ! तुमए समम्गसामग्गियाए संपनं । नरभवश्यणं पत्तं परमत्थं गिन्हसु इमेणं ॥ ३७८ ॥ इय सिरिनंदणजिणपहुपणीयसुवियद्ददेसणं सोउं । सिरिनंदिसेपराया तयभिस पर एवं ॥ १७९ ॥ जयपहु कुणसु पसायं नियदिक्खादाणओ मह इयाणि । जइ अत्थि जोग्गया जिणवरेण तो जंपियं स्थानं तदनूपविष्टः ॥ ३७२ ॥ दशनकिरणावलीमिर्मण्डयन्निव दिग्वधूमुखानि । श्रीश्रीनन्दनजिनपुङ्गवोऽपि धर्म कथयत्येवम् ॥ ३७३ ॥ भो मोभवभ्रमणशीलानामान्तररिपुप्रसितशुद्धबुद्धीनाम् । दुष्कर्मक लक्षणदुः स्थितानां जीवानां सदाकालम् ||३७४ || प्रायः सर्वमपि हि कथमपि किमपि संपतति न पुनर्मनुजस्त्वम् । चिन्तारत्नमिव समीहितार्थसंपादनप्रवीणम् ॥ ३७५॥ कर्मक्रममपि देववशतो लब्धस्यापि मनुजजन्मरत्नस्य । जिनवरनचनानिशमननिशाणसो भवति दुर्लभः ॥ ३७६ ॥ न हि ददाति विनाऽनेन मलमलिनमिदं तिरोहितस्वरूपम् । सुगुरुमणिकारप्रशंसारहितं जीवेभ्यः परमार्थम् ||३७७ || तस्माद् नरवरेन्द्र ! स्वया समग्रसामप्रिकया संपन्नम् । नरभवरत्नं प्राप्तं परमार्थ गृहाणानेन ॥ ३७८ ॥ इति श्रीनन्दनविनप्रभुप्रणीतसुविदग्धदेशनां श्रुत्वा । श्रीनन्दिषेण राजस्तदभिमुखं जस्पत्येवम् ||३७९|| जगत्प्रभो ! कुरुष्व प्रसाद निजदीक्षादानतो ममेदानीम् । वचस्ति योग्यता, जिनवरेण ततो जल्पितमेवम् ॥ ३८० ॥ नरवर ! चिन्तारत्नस्य बबेह महर्षस्य कनकमेव पदम् । तथा दीक्षा
१. न. प
For Personal & Private Use Only
ainelibrary.org