SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १०च० केवल 1७४॥ Aad 148 मणुयत्तजाणवत्तम्मि । कहकहवि हु आख्दा दुत्तरभवजलहिमज्झाओ ॥१९॥ तुह परिकहियपहेणं निव्वाणपुरम्मि गंतुमिच्छामो । | तो भयवयावि भणियं जुत्तं तुम्हारिसाण इमं ॥१९२॥ एवमुवहिऊणं जयगुरुणा दिक्खिया सहत्येण । पिंगलकुमारपमुहा कइवयलोगेण परियरिया ॥१९३॥ तत्तो निरुवमरूवोवसोहिया चित्तसत्तिसंजुत्ता। वोच्छिन्ननेहनियडा विसिटकुलजाइसंपन्ना ॥१९४।। परिचत्तसव्वसंगा समत्थसुपसत्यसत्यपारगया। सुरविसरवंदणिज्जा ते पणनई महामुणिणो ॥१९५।। जइधम्मभारदुद्धरधुरंधरा गुणकलावपरिकलिया। रेइंति सिस्सकलहेहिं परिवुडा दिसिगइंदव्व ॥१९६॥ एत्थंतरम्मि अन्ने राईसरसिद्विसत्यवाहसुया । सामंतमंतिणो तह अनेवि विसिटकुलपुत्ता ॥१९७॥ भववासुन्विम्गमणा कयाहिलासा य सव्वविरईए । जिणवरसुपासपास अल्लीणा भयवया ताहे ॥१९८॥ पुबुत्तेण कमेणं तेवि सहत्येण दिक्खिया तत्तो । सोमावि समं सामंतमंतिदारेहि सारेहिं ॥१९९॥ सव्वविरई पवजिउमहिलसमाणी उवट्ठिया पुरओ। तो तीसेवि महव्वयदाणं पहुणा सयं विहिरं ॥२००॥ जे पव्वज्जं काउं असमत्था केवि ते युष्मादृशामिदम् ॥१९२॥ एवमुपबंध जगद्गुरुणा दीक्षिता स्वहस्तेन । पिङ्गलकुमारप्रमुखाः कतिपयलोकेन परिकरिताः ॥१९३॥ ततो निरुपमरूपोपशोभिताश्चित्रशक्तिसंयुक्ताः । व्युच्छिन्नस्नेहनिगडा विशिष्टकुल जातिसंपन्नाः ॥ १९४ ॥ परित्यक्ततर्वसङ्गाः समस्तसुप्रशस्तशास्त्रपारगताः । सुरविसरवन्दनीयास्ते पञ्चनवतिर्महामुनयः ॥१९॥यतिधर्मदुर्धरभारधुरन्धरा गुणकलापपरिकलिताः । राजन्ति शिष्यकलभैः परिवृता दिग्गजेन्द्रा इव ॥१९६॥ अत्रान्तरेऽन्ये राजेश्वरश्रष्ठिसार्थवाहसुताः । सामन्तमन्त्रिणस्तथाऽन्येऽपि विशिष्टकुलपुत्राः ॥१९७|| भववासेद्विग्नमनसः कृतामिलाषाय सर्वविरत्याम् । जिनवरसुपार्श्वपार्श्वमालीनाः, भगवता तदा ॥१९८॥ पूर्वोक्तेन क्रमेण तेऽपि स्वहस्तेन दीक्षितास्ततः । सोमापि समं सामन्तमन्त्रिदारैः सारैः ॥१९९॥ सर्वविरति प्रपत्तुमभिलषमाणोपस्थिता पुरतः । ततस्तस्या अपि महावतदानं For Personal Private Use Only ॥७४॥ JainEduLIST A a inelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy