________________
14g सनारीया । साक्यधम्ने विया एवं च सुपासनाहस्स ॥२०१॥ पदमम्मि समोसरणे समम्गगुणरयणरोहणगिरिदो। संघो चउविहोवि य जाओ, अह भयवया वा २०२॥ पणनुवइसंखमुणिपुंगवाण सयलत्थसंगहपराइं । उप्पन्न विगमधुवलक्खणाई तिन्नेव य पयाई ॥२०३॥ कहियाई तबो अंतोमहत्चमेचेण तयणुसारेण । तत्कालुल्लसियअउच्चबुद्धिविहवप्पभावेणं ॥२०४॥ पुच्चभवन्मत्यसमत्थसत्यपरमत्यक्त्यिरक्सेणं । सव्वेहि विरझ्याई दुवालसंगाई, एवं च ॥ २०५॥ सयमेव जा जिणिंदो एए ठगवेइ गणहरपयम्मि । ता गंधवासचुम्न थाले चित्तून सकोवि २०६॥ पुरओ तुरिययरं चिय उवडिओ अवसरंति कलिऊण । तो उट्ठिऊण सामी गिण्हइ चुन्नं समुट्ठीए ॥२०७॥ वाणंच अवजयाण सिरम्मि पक्खिवइ इय पयपंतो। तुम्हाणमणुनायं तित्थमिमं पज्जवगुणेहिं ॥२०८। एत्यंतरम्मि भमरउलमुहलियं वाणमतिमंगम्मि । पणवन्नवासवारा विहियं तोसाउ तियसेहिं ॥२०९॥ सोमज्जावि हु अजाण संजमुज्जोप्रमुणा स्वयं विहितम् ॥२०॥ये प्रव्रज्यां कर्तुमसमर्थाः केऽपि ते सनारीकाः । श्रावकधर्म स्थापिताः, एवं च सुपार्श्वनाथस्य ॥२०१॥ प्रथमे समवसरणे समग्रगुणस्लरोहणगिरीन्द्रः । संघश्चतुर्विधोऽपि च जातः, अथ भगवता तेषाम् ॥२०२॥ पञ्चनवतिसंख्यमुनिपुङ्गवानां सक-15 लार्थसंग्रहपराणि ! उत्पनाविंगमधुवतणानि त्रीण्येव च पदानि ॥२०३॥ कथितानि ततोऽन्तर्मुहुर्तमात्रेण तदनुसारेण । तत्कालोल्लसितापू
बुद्धिविभवप्रमावेण ॥२०॥ पूर्वमवाम्यस्तसमस्तशास्त्रपरमार्थविस्तरवशेन । सवै विरचितानि द्वादशाङ्गानि, एवं च ॥२०॥ स्वयमेव 6 | यावन्जिनेन्द्र एतान् पापयति मणवरपदे । तावद् गन्धवासचूर्ण स्याले गृहीत्वा शक्रोऽपि ॥२०६॥ पुरतस्त्वरिततरमेवोपस्थितोऽवसर इति कलयित्वा । तत उत्वाव स्वामी गृह्णाति चूर्ण स्वमुष्टया ॥२०७|| तेषां चावनतानां शिरसि प्रक्षिपतीति प्रनल्पन् । युष्माकमनुज्ञातं तीर्थमिदं पर्यवगुणैः ॥२०॥ मत्रान्तरे भ्रमरकुळमुखरितस्तेषामुत्तमाङ्गे । पञ्चवर्णवासवासो विहितस्तोषात् त्रिदशैः ॥२०९॥ सोमार्यापि खल्वा
I
For Personal & Private Use Only
A
ainelibrary.org.