________________
०च०
७५॥
Jain Educa
150
यसासणनिमित्तं । ठविया पविचिणिपर निम्मलसीलेक्ककुलभवणं ॥ २००॥ एत्थंतरम्मि उग्घाडपोरिसीसूयगो बली पत्तो । कारविओ सिरिसेहरनिवेण वरकलमसालिमओ ॥२११॥ आढगमित्तो उच्छालिओ य गहिओ सुरासुरनरेहिं । तो सव्वे सुरवइणो पत्ता नंदीसरे दीवे ॥ २१२|| काऊण जिणिदाणं अाहियमह सहाणमणुपत्ता । इय काउं वक्खाणं कवि दिणे तयणु जिणनाहो ॥ २१३ ॥ सव्वेहि गणहरेर्हि तहणेगमुणीहि साहुणीहिं च । परियरिओ निक्खतो नवकंचणकमलकयचरणो ॥ २१४॥ तो आगासगएणं लंबियमुत्ताक्चूलकलिएणं । छत्तेण तहा सारयससंकावलेहिं चमरेहिं ॥ २१५ ॥ गयणयलालंबियपायवीढसीहासणेण विउलेण । तह माहिंदझएणं नह| मग्गगएण रायतो ॥ २१६ ॥ सायरमनुगच्छंतीमु भत्तिपरिकलियतियसकोडीसु । वायंतेसु य अणुकूलसिसिरसुसुगंधपवणेसु ॥२१७॥ हिट्टाहुतं परिसंटिएसु मग्गम्मि कंटगगणेसु । मत्तीइव नमंतीसु मग्गतरुविसरसेणीसु ॥२१८॥ अणुगिण्हंतो वह सव्वविरइदाणेण भव्यर्याणां संयमोद्योत शासननिमित्तम् । स्थापिता प्रवर्तिनी पदे निर्मलशीलैककुलभवनम् ॥२१०॥ अत्रान्तरे उद्घाटपौरुषीसूचको बलिः प्राप्तः । कारितः श्रीशेखरनृपेण वरकलमशालिमयः ॥ २११॥ आढकमात्र उच्छालितश्च गृहीतः सुरासुरनरैः । ततः सर्वे सुरपतयः प्राप्ता नन्दीश्वरे द्वीपे ॥ २१२ ॥ कृत्वा जिनेन्द्राणामष्टाहिकामय स्वस्थानमनुप्राप्ताः । इति कृत्वा व्याख्यानं कत्यपि दिनानि तदनु जिननाथः ॥ २२४॥ सर्वेगणधरैस्तथानेकमुनिभिः साध्वीभिश्च । परिकरितो निष्क्रान्तो नवकाञ्चनकमलकृतचरणः ॥ २१४॥ तत आकाशगतेन लम्बितमुक्तावचूल| कलितेन । छत्रेण तथा शारदशशाघवामरैः ॥ २१५ ॥ गगनतलालम्बितपादपीठसिंहासनेन विपुलेन । तथा माहेन्द्रध्वजेन नभोमार्गगतेन राजन् ॥ २१६ ॥ सादरमनुगच्छन्तीषु मक्तिपरिकलितत्रिदशकोटिषु । वात्सु चानुकूलशिशिरसुसुगन्धपवनेषु ॥ २१७॥ अधोमुखं परिसंस्थितेषु मार्गे कण्टकगणेषु । मक्त्येव नमन्तीषु मार्गतरुविसर श्रेणीषु ॥२१८॥ अनुगृह्णस्तथा सर्वविरतिदानेन मव्यसत्त्वजनम् । ग्रामाकरन
ational
For Personal & Private Use Only
किवल ०|
॥७५॥
jainelibrary.org