SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 151 सत्तजणं । गामागरनयरमडवखेडपुरकबदाईसु ॥२१९॥ विहरतो संपचो कमेण सिरिनंदिक्दणपुरम्मिा फुलदिसिमागे कुसुषकरंडम्मि उज्जाणे ॥२२०॥ पुन्बुत्तेण कमेचं रइयं देवेहिं चरसमोसरणं । रयणमयपगारमंतरम्मि सीहास वियं ॥२२॥ पुन्बा| भिमुहं मणिमेयसुपायचीदेण संजुयं तचो । यवं सुपासनाहो तिजयपहू तत्थ उवविसइ ॥२२२॥ पयवीडअरे चिय भयवंतो गणहराइया सव्ये । नियनियठाणेसु ठिया विरिया दुइयम्मि पायारे॥२२॥ तथाहि-मुणिवेमाणियदेवीसाहुणीसो ठंति अम्गिकोणम्मि। जोइसियभवणवंतरदेवीओ होति नेरईए ॥२२४॥ भवणवणजोइसदेवा वायब्बे, कप्पवासिणो अमरा । नरनारीओ ईसाणे पुव्वाइन पविसिउं ठंति ॥२२५॥ एत्यंतरे पसिद्धी वित्थरिया नंदिवद्धणपुरम्मि । जह सिरिसुपासनाहो उज्जाणे इह समोसरिओ ॥२२६॥ | तत्तो सुइभूयतणू नयरजणो जाइ जिणवरं दहूं। पूओवगरणपडलयहत्थो सुपसत्यवेसघरो ॥२२७॥ तं तह वच्चंत पिच्छिऊण सिरि गरमडम्बखेटपुरकर्बटादिषु ॥२१९॥ विहस्न् संप्राप्तः क्रमेण श्रीनन्दिवर्धनपुरे । पूर्वोत्तरदिगविभागे कुसुमकरण्ड उद्याने ॥२२०॥ पूर्वोकेन क्रमेण रचितं देवैवरसमवसरणम् । रत्नमयपानराभ्यन्तरे सिंहासनं स्थापितम् ॥२२१॥ पूर्वाभिमुखं मणिमयसुपादपीठेन संयुतं ततः । मग-| वान् सुपार्श्वनाथस्त्रिजगत्प्रमुस्तत्रोपविशति ॥२२२॥ पादपीठादर एव भगवन्तो गणधरादिकाः सर्वे । निजनिजस्थानेषु स्थितास्तियन्चो द्वितीये प्राकारे ॥२२३॥ मुनिवैमानिकदेवीसाव्यस्तिछन्त्यग्निकोणे । ज्योतिषिकभवनव्यन्तरदेव्यो मवन्ति नैर्ऋते ॥२२४॥ भवनवनज्यौतिषदेवा वायव्ये, कल्पवासिनोऽमराः । नरनार्य ईशाने पूर्वादिषु प्रविश्य तिष्ठन्ति ॥२२५॥ अत्रान्तरे प्रसिद्धिविस्तृता नन्दिवर्धनपुरे । यथा श्रीसुपाश्वनाथ उद्यान इह समवसतः ॥२२६॥ ततः शुचिभूततनुर्नगरजनो याति जिनवरं द्रष्टुम् । पूजोपकरणपटलकहस्तः सुप्रशस्तवेषधरः॥२२७॥ १ग. मईयपाय । JainEducati o nal For Personal & Private Use Only X Mainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy