________________
मु०च०
॥७६॥
I
152 विजयवद्धणो राया । पाशायगक्क्खगओ पुच्छर मइसायरममचं ॥ २२८ ॥ जह इंदमहप्पसुहो कि कोवि महूसवो नयरमज्झे । पुप्फकरंडयहत्थो जं क्वइ एस सबलजनो १ ॥ २२९॥ तो संनिहियजणाओ जिणआगमणं वियाणिउं सोवि । जंपइ न कोवि अन्नो महूसवो किंतु बाहिम्मि ||२३०॥ उज्जाणवणे सुम्मइ समोसढो सिरिसुपासतित्थयरो | तव्वंदणत्थमेसो नयरजणो वच्चइ समग्गो ॥२३१॥ तं सोऊणं पभणइ नरनाहो जह अमच ! अम्हेवि । तव्वंदणानिमित्तं वच्चिस्सामो किमन्त्रेण ? || २३२ || भणियं च तेण तदंसणंपि कल्लाणकारणं देव ! । किं पुण गमननमंसणपयसेवापमुहपडिवत्ती ॥ २३३ ॥ ता कुणसु सयं तदंसणेण मणुयत्तस्स सफलत्तं । इय वुत्ते सचिवेणं विजयनरिंदो तो तुरियं ॥ २३४ ॥ संचलिओ जिणवरपायमूलमह सो कमेण संपत्तो । पंचविहाभिगमेण उल्लसियाविरलरोमंचो ॥ २३५॥ तिक्खुतो दाऊनं पवाहिणं पणमिउं च जिणनाहं । भत्तिभरनिव्भरंगो एवं थुणिउं समारदो ॥ २३६ ॥ देव ! तुह चरणतं तथा व्रजन्तं दृष्ट्वा श्रीविजयवर्धनो राजा । प्रासादगवाक्षगतः पृच्छति मतिसागरममर्त्यम् ॥ २२८ ॥ यचेन्द्रमहप्रमुखः किं कोऽपि महोत्सवो नगरमध्ये । पुष्पकरण्डकहस्तो यद् व्रजत्येष सकलजनः ? ॥२२९॥ ततः संनिहितजनाज्जिनागमनं विज्ञाय सोऽपि । जल्पति न | कोऽप्यन्यो महोत्सवः किन्तु बहिः ॥२३० ॥ उद्यानवने श्रूयते समक्सतः श्रीसुपार्श्वतीर्यकरः । तद्वन्दनार्थमेष नगरजनो व्रजति समग्रः ॥२३१॥ तत् श्रुत्वा प्रमणति नरनाथो मयाऽमर्त्य ! वयमपि । तद्वन्दनानिमित्तं वजिष्यामः किमन्येन ? ॥ २३२॥ भणितं च तेन तदर्शनमपि कल्याणकारणं देव ! । किं पुनर्गमननमस्मनपदसेवाप्रमुखप्रतिपत्तिः ॥ २३३॥ तस्मात् कुरुष्व स्वयं तद्दर्शनेन मनुजत्वस्य सफलत्वम् । इत्युक्ते सचिवेन विजयनरेन्द्रस्ततस्त्वरितम् ॥ २३४॥ संचलितो जिनवरपादमूलमथ स क्रमेण संप्राप्तः । पञ्चविधाभिगमेनोल्लसिताविरलरोमाञ्चः ॥२३१॥ त्रिर्दत्त्वा प्रदक्षिणां प्रणम्य च निननाथम् । भक्तिभरनिर्भराङ्ग एवं स्तोतुं समारब्धः ॥ २३६ ॥ देव ! तब चरणनखमणिमयूखदीपा जयन्तु,
emational
For Personal & Private Use Only
केवल० |
॥७६॥
ww.jainelibrary.org