________________
wnoamnewsex
1153 नहमणिमऊहदीवा जयंतु जे रविणो। खंडति चंडिमं मोहतिमिरहरणेण भुवणम्मि ॥२३७॥ पहु ! बहुपयंडपासंडिमंडिए महियलम्मि जीवाण । तुह दंसपि जायइ अणंतभवचिनपुबेहिं ॥२३८॥ अज्ज चिय मह मणवंछियाई जायाई अज्ज जाओ इं । चिरकालओवि जदिद्विगोयरे नाह। तं जाओ ॥२३९॥ ता लहु इण्हि सारयसंपुनससंककिरणसिसिराए । अवहरसु नियगिराए जिणम्ह भवगिम्हसंतावं ॥२४०॥ इय संयोउं राया उवचिट्ठइ गविऊण नियदिहि । जिणवरवयणे, एत्तो भयवं धम्मकहं कहइ ॥२४१॥ कहं विय ! जोणीलक्खाणि य परिममित्तु लद्रण कहवि मणुयत्तं । जे नायरंति थम्म नरिंद! ते अप्पणो अहिया ॥२४२॥ जेणं करयलपरिक| लियसलिलबिंदुव गलइ अणुसमयं । जीयं, जराइरोगा देहं दूमति तह निचं ॥२४३॥ अइबहुकिलेससमुवज्जियावि चोराइहरणकवडेहिं। लच्छी खणेण नासइ विज्जुलयाचंचला नूणं ॥२४४॥ पिउमाइमित्तसुकलत्तपुत्तसयणाइओवि संजोगो । खणदिट्ठनट्ठरूबो जलनिहिये रवः । खण्डयन्ति चण्डिमानं मोहतिमिरहरणेन मुवने ॥२३७॥ प्रभो ! बहुप्रचण्डपाखण्डिमण्डिते महीतले जीवानाम् । तव दर्शनमपि जायतेऽनन्तमवचीर्णपुण्यैः ॥२३८॥ अद्यैव मम मनोवाञ्छितानि जातान्यद्य जातोऽहम् । चिरकालतोऽपि यूटू दृष्टिगोचरे नाथ ! त्वं जातः | ॥२३९॥ तस्माल्लविदानी शारदसंपूर्णशशाङ्ककिरणशिशिरया । अपहर निजगिरया जिनास्माकं भवग्रीष्मसंतापम् ।।२४०॥ इति संस्तुत्य राजोपतिष्ठते स्थापयित्वा निजष्टिम् । निनवरवदने, इतो भगवान धर्मकथां कथयति ॥२४१॥ कथमिव ? योनिलक्षाणि च परिभ्रम्य लब्ध्वा कथमपि मनुजत्वम् । ये नाचरन्ति धर्म नरेन्द्र ! त आत्मनोऽहिताः ॥२४२॥ येन करतलपरिकलितसलिलबिन्दुरिव गलत्यनुसमयम् । जीवितम् , ज्वरादिरोगा देहं दाक्यन्ति तथा नित्यम् ॥२४॥ अतिबहुक्लेशसमुपार्जितापि चौरादिहरणकपटैः । लक्ष्मीः क्षणेन नश्यति विद्युल्लताचञ्चला| नूनम् ॥२४४॥ पितृमातृमित्रसुकलत्रपुत्रस्वजनादिकोऽपि संयोगः । क्षणदृष्टनष्टरूपो जलनिधिकल्लोलसंकाशः ॥२४॥ विषयसुखं पुनर्वि
Main Educati
o
nal
For Personal & Private Use Only
library or