________________
मु० च०
॥७७॥
Jain Educ
154
| कल्लोलकासो || २४५|| विसयसंह पुण विरसं खणरमणीयं च जोव्वणं नृणं । किं बहुणा इह नरवर ! मोतुं जिणदेसियं धम्मं ॥ २४६ ॥ न हु किंपि सासयं इय मुणित्तु तं चैव कुणसु अवियप्पं । जेण लहुमेव सामयसिवसुहठाणं तुमं लहसि ॥ २४७॥ इय सोउं संविग्गो दाणविरयस्स नियकुमारस्स । काउं रज्जभिसेयं विजयनरिंदो पमोएण || २४८ ॥ पव्वज्जं पडिवज्जइ महाविभूईए जिणवरसमीवे । एत्तो य दाणविरओ नरनाहो भणइ नमिऊण ॥ २५९ ॥ जिणनाह ! रज्जकज्जे समुज्जयाणं गिहे वसंताण । जं किंपि हु करणिज्जं अम्हाण तमिण्डिमाइससु ।।२५०।। तो भणइ जिणो सावयधम्मो नरनाह ! 'तुम्ह कायव्वो । सो य दुबालसभेओ ते पुण भेया इमे नेया ॥ २५१ ॥ पाणिवहमुसावाए अदिन्नमेहुणपरिग्गहे चैव । दिसिभोगदंडसमइयदेसे तह पोसहविभागे || २५२॥ एयस्स सभेयस्सवि पत्तेय पंच पंच अइयारा । मूलं पुण सम्मत्तं सभेयभिन्नस्सवि इमस्स | | २५३ || तस्स य पंच अइयारा ता तं पडिवज्जिऊण नरनाह ! । निरईयारं सावयधम्मं बारसविहं कुणसु ॥ २५४ ॥ इय सोऊणं पभणइ दाणविरओ जिणिंद ! जे केवि । पालंति निरइयार सम्मतं जं फलं ताण रस क्षणरमणीयं च यौवनं नूनम् । किं बहुनेह नरवर ! मुक्त्वा जिनदेशितं धर्मम् ॥ २४६ ॥ न खलु किमपि शाश्वतमिति ज्ञात्वा तदेव कुरुध्वाविकल्पम् । येन लध्वेव शाश्वतशिवसुखस्थानं त्वं लभसे ॥२४७॥ इति श्रुत्वा संविग्नो दानविरतस्य निजकुमारस्य । कृत्वा राज्याभिपेकं विजयनरेन्द्रः प्रमोदेन ॥ २४८ || प्रव्रज्यां प्रतिपद्यते महाविभूत्या जिनवरसमीपे । इतश्च दानविरतो नरनाथो भणति नत्वा ||२४९|| जिननाथ ! राज्यकार्ये समुद्यतानां गृहे वसताम् । यत् किमपि हि करणीयमस्माकं तदिदानीमादिश ॥ २५० ॥ ततो मणा ते जिनः श्रावकधर्मो नरनाथ ! त्वया कर्तव्यः । स च द्वादशभेदस्ते पुनर्भेदा इमे ज्ञेयाः ॥ २९९ ॥ प्राणिवधमृषावादावदत्तमैथुनपरिग्रहाश्चैव । दिंग्मोग - दण्ड-सामायिक-देशास्तथा पौषघ-विभागौ ॥ २५२ ॥ एतस्य समेदस्यापि प्रत्येकं पञ्च पञ्चातिचाराः । मूलं पुनः सम्यक्त्वं सभेदभिन्नस्याप्यस्य ॥ २५३॥
For Personal & Private Use Only
केवल ०|
||७७||
ainelibrary.org