________________
155
eMODARA
॥२५५॥ जे पुण साईयारं केवि हु पालंति जं च ताण फलं । तह बारसभेयपि हु सावयधम्मं निरइयारं ॥२५६॥ जे आयरंति केवि हु ताण फलं, जे य साइयारं तु । पालंति ताण य फलं सवित्यरं सोउमिच्छामि ॥२५६॥ वा पसिऊणं साहसु सोयाहरणं जिणिंद ! जाण । जायं फलंति, एत्तो भयवंपि हु कहिउमारदो॥
॥इति श्रीसुपार्श्वजिनचरित्र केवलज्ञानश्रीप्राप्तिः ॥ तस्य च पञ्चातिचारास्तस्मात् तत्प्रतिपद्य नरनाथ ! । निरतीचारं श्रावक्रधर्म द्वादशाविधं कुरुष्व ॥२५॥ इति श्रुत्वा प्रमणति दानविरतो | जिनेन्द्र ! ये केऽपि । पालयन्ति निरतिचार सम्यक्त्वं यत् फलं तेषाम्॥२५॥ ये पुनः सातीचारं केऽपि खलु पालयन्ति यच्च तेषां फलम् ।। तथा द्वादशभेदमपि खलु श्रावकधर्म निरतिचारम् ॥२५६॥ य आचरन्ति केऽपि खलु तेषां फलं, ये च सातिचारं तु । पालयन्ति तेषां | च फलं सविस्तरं श्रोतुमिच्छामि ॥२५७॥ तस्मात् प्रसद्य कथय सोदाहरणं जिनेन्द्र ! यद् येषाम् । जातं फलमिति, इतो भगवानपि खलु कथयितुमारब्धः ॥
ocodoe
9000000000000
Jain Education
For Personal & Private Use Only
linelibrary.org