________________
०च०
|||26||
Jain Educa
156
सम्पत्ते विरचिता सत्ता जे पवयणं पभाविति । चंपयमालव्व लहंति ते सिवं तब्भवेणेव ॥ १॥ तहाहि ; जंबुद्दीवे दीवे भारहवासस्स मज्झयारम्मि । अत्थि नयरी बिसाला तिहावि नामेण य विसाला ॥ २॥ जत्थुवसम्गो गुरुलाघवं च गुणवाड़िया य तह वुड्ढी । केवल वन्ननिवायवियारा वागरणे न उण लोयम्मि ||३|| तत्यत्थि अत्थिमणवंछियत्थसंपाडणिक्कदुल्ललिओ । ललिगंगउत्ति राया राया जणकुमुयसंडस्स ॥४॥ निज्जियविपक्खलक्खो कमलदलक्खो कलासु निरुदक्खो । जिणधम्मवद्धलक्खो जो निश्च विहिय हियरखो ||५|| तस्सत्थि पिया भज्जा निस्वमलज्जा सुसीलकयचोज्जा। सद्धम्मम्मि सुसज्जा पीइमई नाम निरवज्जा ॥ ६ ॥ ताणं च परोप्परपीड़निब्भगं विसयसोक्स्खनिरयाणं । पंचसुयाणं उवरिं जाया धूया पवररूवा ||७|| गिरिकंदरंतरगया देहोवचरण गुणकलावेण । चंपयलयव्त्र वड्ढइ चंपयमालति कयनामा ||८|| अह जोग्गत्तं पत्ता अज्झावयकुमुयचंदपसम्मि । लक्खणसाहित्तपमाणजोइसाईणि सा ॥९॥
सम्यक्त्वे स्थिरचित्ताः सत्त्वा ये प्रवचनं प्रभावयन्ति । चम्पकमालेव लभन्ते ते शिवं तद्भवेनैव ॥ १॥ तथाहि ; - जम्बूद्वीपे द्वीपे भारतवर्षस्य मध्ये । अस्ति नगरी विशाला त्रिधापि नाम्ना च विशाला ॥२॥ यत्रोपसगों गुरुलाघवं च गुणबाधिता च तथा वृद्धिः । वर्णनिपातविकारा व्याकरणे न पुनर्लोक ||३|| तत्रास्त्यर्थिमनोवाञ्छितार्थसंपादनैकदुर्ललितः । ललिताङ्गक इति राजा राजा जनकुमुदण्डस्य ||४|| निर्जितविपक्षलक्ष: कमलदलाक्षः कलासु निश्चितदक्षः | जिनधर्मबद्धलक्ष्यो यो नित्यं विहितहितरक्षः ||५|| तस्यास्ति प्रिया भार्या निरुपमलज्जा सुशील कृताश्चर्मा । सद्धर्मे सुसज्जा प्रीतिमती नाम निरवद्या || ६ || तयोश्च परस्परप्रीतिनिर्भरं विषय सौख्यनिरतयोः । पञ्चसुतानामुपरि | जाता दुहिता प्रवररूपा ॥७॥ गिरिकन्दरान्तर्गता देहोपचयेन गुणकलापेन । चम्पकलतेव वर्धते चम्पक्रमालेति कृतनामा ॥८॥ अथ योग्यतां १ विस्तीर्ण, विशिष्टः शालः प्राकारो बस्याम्, विशिष्टाः शाखा: द्रुमाच यस्यां सा त्रिभा विशालेत्यर्थः ।
For Personal & Private Use Only
ational
||७८ ॥
ainelibrary.org