________________
BATO
157 सामंतमंतिभडसकडम्मि अह अन्नया नरिंदस्स । अत्याणम्मि पक्टिोपडिहारनिरूवियसरूवो ॥१०॥रायाहिरायअरिकेसरिस्स पहणो कुणालनयरीए । नामेणं अमरगुरू रायगुरुत्तणगुणग्यविओ ॥११॥ अन्भुद्विजण रना सायरमवगृहिउं उचियठाणे। उववेसिऊण पुट्टो अरिकेसरिनिवइणो कुसलं ॥१२॥ तम्मि य खणम्मि बाला चंपयमाला सहीहि परियरिया । नियअज्झावयजुत्ता संपत्ता रायपासम्मि ॥१३॥ पायवडिया निवेण उच्छंगे विऊण सा पुट्ठा । किं पढियं पुत्ति ! तए कहेहि मूलाओ आरम्भ ?॥१४॥ सा किंपि जा न जंपइ ता भणियं कुमुक्चंदविबुहेग । अपढियमवि मुणइ इमा नरवर ! बहुसत्यपरमत्यं ॥१५॥ तं सोउं अमरगुरू अरिकेसरिणो महानरिंदस्स । जइ गिहिणी हवइ इमा तो लटुं इय 'विचिंतेउं ॥१६॥ पुच्छइ किं तुह बन्छे ! चूडामणितत्थागमो अत्थि ? । सा भणइ | अस्थि किंचिवि, जइ अत्यि कहेह ता एयं ॥१७॥ होही को तुज्झ पई कया य कह वट्रिही य सह तमए । संतइसंपत्तीए कड पुत्ता कड | प्राप्ताऽध्यापककुमुदचन्द्रपार्थे । लक्षणसाहित्यप्रमाणज्यौतिषादीनि सा पठति ॥९॥ सामन्तमन्त्रिभटसंकटेऽथान्यदा नरेन्द्रस्य । आस्थाने प्रविष्टः | प्रतिहारनिरूपितस्वरूपः ॥१०॥ राजाधिराजारिकेसरिणः प्रभोः कुणालानगर्याः । नाम्नाऽमरगुरू राजगुरुत्वगुणपरिपूर्णः ॥११॥ अभ्युत्थाय राज्ञा सादरमवगुद्योचितस्थाने । उपवेश्य पृष्टोऽरकसेरिनृपतेः कुशलम् ॥१२॥ तस्मिंश्च क्षणे बाला चम्पकमाला सखीभिः परिकारिता । निजाध्यापकयुका संप्राप्ता राजपाचँ ॥१३॥ पादपतिता नृपेणोत्सङ्गे स्थापयित्वा सा पृष्टा । किं पठितं पुत्रि ! त्वया कथय मूलादारभ्य ? ॥१४॥ सा किमपि यावन्न जल्पति तावद्भणितं कुमुदचन्द्रविबुधेन । अपठितमपि जानातीयं नरवर ! बहुशास्त्रपरमार्थम् ॥१५|| तत् श्रुत्वाऽमरगुरुररिकेसरिणो महानरेन्द्रस्य । यदि गृहिणी भवेदियं ततः सुन्दरमिति विचिन्त्य ॥१६॥ पृच्छति किं तव वत्से ! चूडामणिशास्त्रागमोऽस्ति ।
ग. विपि रि . पाना चूगमणावि परिस्समा जति जीए।
HD
Form
al Private Use Only