SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ BATO 157 सामंतमंतिभडसकडम्मि अह अन्नया नरिंदस्स । अत्याणम्मि पक्टिोपडिहारनिरूवियसरूवो ॥१०॥रायाहिरायअरिकेसरिस्स पहणो कुणालनयरीए । नामेणं अमरगुरू रायगुरुत्तणगुणग्यविओ ॥११॥ अन्भुद्विजण रना सायरमवगृहिउं उचियठाणे। उववेसिऊण पुट्टो अरिकेसरिनिवइणो कुसलं ॥१२॥ तम्मि य खणम्मि बाला चंपयमाला सहीहि परियरिया । नियअज्झावयजुत्ता संपत्ता रायपासम्मि ॥१३॥ पायवडिया निवेण उच्छंगे विऊण सा पुट्ठा । किं पढियं पुत्ति ! तए कहेहि मूलाओ आरम्भ ?॥१४॥ सा किंपि जा न जंपइ ता भणियं कुमुक्चंदविबुहेग । अपढियमवि मुणइ इमा नरवर ! बहुसत्यपरमत्यं ॥१५॥ तं सोउं अमरगुरू अरिकेसरिणो महानरिंदस्स । जइ गिहिणी हवइ इमा तो लटुं इय 'विचिंतेउं ॥१६॥ पुच्छइ किं तुह बन्छे ! चूडामणितत्थागमो अत्थि ? । सा भणइ | अस्थि किंचिवि, जइ अत्यि कहेह ता एयं ॥१७॥ होही को तुज्झ पई कया य कह वट्रिही य सह तमए । संतइसंपत्तीए कड पुत्ता कड | प्राप्ताऽध्यापककुमुदचन्द्रपार्थे । लक्षणसाहित्यप्रमाणज्यौतिषादीनि सा पठति ॥९॥ सामन्तमन्त्रिभटसंकटेऽथान्यदा नरेन्द्रस्य । आस्थाने प्रविष्टः | प्रतिहारनिरूपितस्वरूपः ॥१०॥ राजाधिराजारिकेसरिणः प्रभोः कुणालानगर्याः । नाम्नाऽमरगुरू राजगुरुत्वगुणपरिपूर्णः ॥११॥ अभ्युत्थाय राज्ञा सादरमवगुद्योचितस्थाने । उपवेश्य पृष्टोऽरकसेरिनृपतेः कुशलम् ॥१२॥ तस्मिंश्च क्षणे बाला चम्पकमाला सखीभिः परिकारिता । निजाध्यापकयुका संप्राप्ता राजपाचँ ॥१३॥ पादपतिता नृपेणोत्सङ्गे स्थापयित्वा सा पृष्टा । किं पठितं पुत्रि ! त्वया कथय मूलादारभ्य ? ॥१४॥ सा किमपि यावन्न जल्पति तावद्भणितं कुमुदचन्द्रविबुधेन । अपठितमपि जानातीयं नरवर ! बहुशास्त्रपरमार्थम् ॥१५|| तत् श्रुत्वाऽमरगुरुररिकेसरिणो महानरेन्द्रस्य । यदि गृहिणी भवेदियं ततः सुन्दरमिति विचिन्त्य ॥१६॥ पृच्छति किं तव वत्से ! चूडामणिशास्त्रागमोऽस्ति । ग. विपि रि . पाना चूगमणावि परिस्समा जति जीए। HD Form al Private Use Only
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy