________________
[०च०
॥७९॥
158
व पुत्तीओ १ ॥ १८ ॥ लज्जाए जा न पड़ तं पइ पच्चुत्तरं, तओ भणिया । उज्झाएण कहिज्जउ मा विज्जाहीलणं होही ॥ १९॥ तो परिचितिय जंपर मउयं महुरक्खरेहि सा वाला । अरिकेसरिनरनाहो वरिसंते मह पई होही ||२०|| बारह बरिसे रत्तो छम्मासे विरचिऊण रच्चेही । सुयजुयलं एका कन्नगा उ तह संतई होही ||२१|| इय कहियं तुह पुढं इण्टिमपुटुंपि किपि साहेमि । तुह पुत्तो संपत्तो परलोयगईय दसमदिणे || २२|| तीए च्चिय रयणीए चरिमे जामम्मि पणइणी तुम्ह । पुत्तरयणं पसूया वरलंछ गलंछियसरीरं ॥२३॥ अह सो विसायसंतोसपरवसो पुच्छर नरिंदसुयं । को हेऊ संजाओ परलोयगमे मह सुयस्स १ || २४|| तो सविसेसं परिभाविऊण चूडामणीए परमत्थं । सम्मं नाउं साहइ जहट्टियं वइयरं एवं ||२५|| तं पत्थिओ सि जइया रायाएसेण तायमुद्दिसिउ | तझ्या किल तुह पुत्तो तए समं आसि संचलिओ ||२६|| थक्को तर विमुको समुव्वहंतो मणम्मि अवमानं । सुहपंसुकीलिएहि कीलतो सा भणत्यस्ति किञ्चिदपि, यद्यस्ति कथय तत एतत् ॥ १७॥ भविष्यति कस्तव पतिः कदा च कथं क्र्त्स्यति च सह त्वया । संततिसंपत्तौ | कति पुत्राः कति वा पुत्र्यः १ ॥ १८ ॥ लज्जया यावन्न जल्पति तं प्रति प्रत्युत्तरं, ततो भणिता । उपाध्यावेन कथ्यतां मा विद्याहेलनं भूत् ॥१९॥ ततः परिचिन्त्य जल्पति मृदुकं मधुराक्षरैः सा बाला । अरिकेसरिनरनाथो वर्षान्ते मम पतिर्भविष्यति ॥२०॥ द्वादश वर्षाणि रक्तो षण्मासान् विरज्य रक्ष्यति । सुतयुगलमेका कन्यका तु तथा संततिर्भविष्यति ॥ २१ ॥ इति कथितं तव पृष्टमिदानीमपृष्टमपि किमपि कथयामि । तव पुत्रः संप्राप्तः परलोकगतौ दशमदिने ॥ २२ ॥ तस्यामेव रजन्यां चरमे यामे प्रणयिनी तव । पुत्ररत्नं प्रसूता वरलाञ्छनलान्छितशरीरम् ॥ २३ ॥ व्यथ स विषादसंतोषपरवशः पृच्छति नरेन्द्रसुताम् । को हेतुः संजातः परलोकगमे मम सुतस्य ! || २४ ॥ ततः सविशेषं परिभाव्य चूडामणेः परमार्थम् । सम्यग् ज्ञात्वा कथयति यथास्थितं व्यतिकरमेवम् ॥ २५ ॥ त्वं प्रस्थितोऽसि यदा राजादेशेन तातमुद्दिश्य ।
1
For Personal & Private Use Only
볶이
॥७९॥
w.jainelibrary.org