SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Jain Educat 159 सह वयंसेहिं ||२७|| अह अन्नयेा कयाई उज्जाणमहूसबम्मि गमणत्थं । तुहपुब्वपुरिसखम्गं करे करेऊण जा चलिओ ||२८|| तो जणणीए भणियं पूइज्जइ चैव खम्गश्यणमिणं । न हु चालिज्जइ ता वच्छ ! गच्छ एवं विमोत्तूण ||२९|| अक्माणियमप्पाणं मनतो सोवि पुव्वकम्मवसा । रयणीए पसुत्ताए सपरियणाएवि जणणीए ||३०|| सणियं सणियं सयणीययाउ गंतून उबवणस्संतो । वावीए निव डिओ विहडिओ य से पाणसंबंधो ॥ ३१ ॥ सव्वत्य गविट्ठो सो अलहंतेणं पउत्तिमित्तंपि । जणणीपमुहजणेनं तो तुह पासम्मि धावणओ ||३२|| संपेसिओ कुरंगो एही सो संपयम्मि एत्थेव । तक्खणमह पडिहारेण सइओ सोवि संपतो ॥३३॥ नरनाहं अमरगुरुं च नमिय तं तह कइ सो सव्वं । जह कुमरीए भणियं अमरगुरू अह पपे ||३४|| अन्नाणतिमिरहरणी जलद्धकरणी व जयत्तयवहूहिं । तदा किल तव पुत्रस्त्वया सममासीत् संचलितः ||२६|| अवसरे त्वया विमुक्तः समुद्वहन् मनस्यपमानम् । सुखपांशुक्रीडितैः क्रीडन् सह वयस्यैः ॥२७॥ अथान्यदा कदाचिदुद्यानमहोत्सवे गमनार्थम् । त्वत्पूर्व पुरुषखनं करे कृत्वा यावच्चलितः ॥ २८ ॥ ततो जनन्या भणितं पूज्यत एव खड्ग रत्नमिदम् । न च चाल्यते तस्माद् वत्स ! गच्छेनं विमुच्य ॥२९॥ अवमानितमात्मानं मन्यमानः सोऽपि पूर्वकर्मवशात् । रजन्यां प्रसुप्तायां सपरिजनायामपि जनन्याम् ||३०|| शनैः शनैः शयनीयाद् गत्वा पवनस्यान्तः । वाप्यां निपतितो विघटितश्च तस्य प्राणसंबन्धः ॥३१॥ सर्वत्र गवेषितः सोऽलभमानेन प्रवृत्तिमात्रमपि । जननीप्रमुखजनेन ततस्तव पार्श्वे धावनकः ॥ ३२ ॥ संप्रेषितः कुरङ्ग एष्यति स सांप्रतमत्रैव । तत्क्षणमथ प्रतिहारेण सूचितः सोऽपि संप्राप्तः ॥ ३३ ॥ नरनाथममरगुरुं च नत्वा तत् तथा कथयति स सर्वम् । यथा कुमार्या मणितममरगुरुरथ प्रजल्पति ॥ ३४ ॥ अज्ञानतिमिरहरणी अलब्धरूपा च जगत्त्रयवधूभिः । युष्माकं गृहेऽवतीर्णा प्रत्यक्षसरस्वत्येषा 1 १.या व उस्मानियार सो मितमंडली कलिमां । For Personal & Private Use Only nelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy