________________
160
.
-
॥ तुम्ह गिहे अवइना पचक्खसरस्सई एसा ॥३६॥ इय सेसेवि पसंसारसिए अत्याणसठिए लोए । आपुच्छिऊण जणयं समुढिया जाव | | किर कुमरी ॥३६॥ वा अंगविलम्ग नरवरेण अनेण तयणु लोएण। दिनमसेसाहरण, रमा तह कुमुयचंदस्स ॥३७॥ दिनं सुवण्ण
पहच०का लक्खस्स सासणं नासणं दरिदस्स । चंपयमालाणुगओ गओ तो सोवि नियठाणं ॥३८॥ नरनाहो अमरगुरुं पइ जंपइ तुम्ह संपइ कुणालं। गंतुं जुनं तुरियं नियपरियणटावणट्ठाए ॥३९॥ ता संखेवेणं चिय कहेहि रायाहिरायआएसं । तोजंपइ अमरगुरू तुम्ह गदो अत्यि सीमाए॥४०॥सोअम् चिय दिजउ लिज्जउ अत्येण सह गढो उचिओ। इय आएसोरायाहिवस्स, तो जपए राया ॥४१॥ अरिकेसरिनरवइणो रज्जमिण किं गढेण एकेण? | तो अमरगुरू जाइ सुयणत्ते तुझ को तुल्लो? ॥४२॥ अप्पावित्रं गदं सो रना संमाणि बहुपयारं । नियनयरि संचलिओ चिंतइ विम्हयवसं पत्तो ॥४॥ बालाए अबलाए सारयवालिंदुनिम्मलकलाए। कलिकालक॥३५॥ इति शेषेऽपि प्रशंसारसिके आस्थानसस्थिते लोके । आपृच्छय जनकं समुत्थिता यावत्किल कुमारी ॥३६॥ तावदनविलग्नं नरवरेणान्येन तदनु लोकेन । दत्तमशेषाभरणं, राज्ञा तथा कुमुदचन्द्राय ॥३७॥ दत्तं सुवर्णलक्षम्य शासनं नाशनं दारिद्रयस्य । चम्पकमालानुगतो? गतस्ततः सोऽपि निजस्थानम् ॥३८॥ नरनाथोऽमरगुरुं प्रति जल्पति तव संप्रति कुणालाम् । गन्तुं युक्तं त्वरित निजपरिजनस्थापनार्थम् ॥३९॥ ततः संक्षेपेणैव काय राजाधिराजादेशम् । ततो जल्पत्यमरगुरुयुष्माकं दुगों-स्ति सीम्नि ॥४०॥ सोऽस्मभ्यं दीयतां लायतामथेन | सह दुर्ग उचितः । इत्यादेशो राजाधिपस्य, ततो जल्पति राजा ॥४१॥ अरिकेसरिनरपते राज्यमिदं किं दुर्गेणकेन! । ततोऽमरगुरुजल्पति
सुजनत्वे तव कस्तुल्यः ॥४२॥ अर्पयित्वा दुर्ग स राज्ञा समानितो बहुप्रकारम् । निजनगरी संचलितश्चिन्तयति विस्मयवशं प्राप्तः ॥४३॥ | बालाया अबलायाः शारदलाळेन्दुनिर्मलकलायाः। कलिकालकलोत्तीर्णायास्त्रीण्यत्यद्भुतानि तस्याः ॥४४॥ इह देशकालव्यवहितबादरसूक्ष्मार्थ- S11८०॥
For Personal & Private Use Only
Jain Ed
a
lan
ainelibrary.org