________________
161
लुचिनाए तिनि अच्चन्मुयाई से ॥४४॥ तथाहि; इह देसकालववहियवायरंसुहुमत्यपयडणं नाणं । रूवं अवयवसमुदयसोहं मुणिमणविणोयखमं ॥ ४५ ॥ इत्थियणतुच्छयाविसयसत्थअवहेलओ फुडं विणओ । अन्भासाओ कम्मम्मि कोसलं तं इर्मं विहिणो ॥ ४६ || संपत्तो य कुणालापहुणो अरिकेसरिस्स पासम्मि । ललियँगरायपेसियमुवणीयमुवायणं तत्तो ॥ ४७॥ उचियपडिवत्तिपुव्वं उवविसिउं कहइ तुम्ह आएसो । ललियंगएण रन्ना सीसेण पडिच्छिओ एवं ॥ ४८ ॥ अह जहवत्तं साहइ जंपेइ अवञ्चवं च सो चेव । जेण पसूया भुवणिकभूसणं एरिसा कन्ना ॥ ४९ ॥ तथाहि; रूवेण रई वरई गउरी गंगावि जीए न हु चंगा । सोहग्गेण सभा रंभावि हु तं नियंताणं ॥५०॥ सयलकलाकुसलत्तं तीए पाएण, किंतु नरनाह ! । चूडामणीइ सो कोवि पगरिसो जो न अन्नस्स ॥५१॥ कह जाणह इय भणि सवित्थरो पुत्तमरणवृत्तंतो । तीए जह परिकहिओ तह कहिओ तेण नियरन्नो ॥५२॥ किं बहुणा अणुरूवो संजोओ जायए जयप्पवरो । प्रकटनं ज्ञानम् । रूपमवयवसमुदयशोभं मुनिमनोविनोदक्षमम् ॥४५॥ स्त्रीजनतुच्छताविषयशास्त्रावहेलकः स्फुटं विनयः । अभ्यासात् कर्मणि कौशलं तदिदं विधेः ॥ ४६ ॥ संप्राप्तश्च कुणालाप्रभोररिकेसरिणः पार्श्वे । ललिताङ्गराजप्रेषितमुपनीतमुपायनं ततः ॥ ४७ ॥ उचितप्रतिपत्तिपूर्वमुपविश्य कथयति युष्माकमादेशः । ललिताङ्गकेन राज्ञा शीर्षेण प्रतीष्ट एवम् ॥ ४८ ॥ अथ यथावृत्तं कथयति जल्पत्यपत्यवांश्च स एव । येन प्रसूता भुवनकभूषणमीदृशी कन्या ॥ ४९ ॥ रूपेण रतिर्वराकी गौरी गङ्गापि यस्या न हि चङ्गा । सौभाग्येन सदम्भा रम्भा पि खलु तां पश्यताम् ॥५०॥ सकलकलाकुशलत्वं तस्याः प्रायेण, किन्तु नरनाथ ! । चूडामणौ स कोऽपि प्रकर्षो यो नान्यस्य ॥ ५१ ॥ कथं जानीथेति भणिते सविस्तरः पुत्रमरणवृत्तान्तः । तया यथा परिकथितस्तथा कथितस्तेन निजराजस्य ॥ ५२ ॥ किं बहुनानुरूपः संयोगां जायेत जगत्प्रवरः । यदि युष्माकं करस्पर्शसुखलाभं लभते सा बाला ॥५३॥ एवं शृण्वता नरपतिना मन्मथस्तथा पूर्णः । यथा गरिमघीरिमभ्यां त्यक्त ईर्ष्ययेव
Jain Educational
For Personal & Private Use Only
inelibrary.org