________________
164
•च०
MONGOBINDRBson
जइ तुम्हाणं करफंसमुहलं लहइ सा वाला ॥५३॥ एवं निसुणतेर्ण नरवइणावम्महो तहग्यविओ। जहगरिमधीरिमाहिं चचो ईसाइव |
शि०क० खणेण ॥५४॥ वो पभणइ अमरगुरुं. बुद्धीए अमरगुरुसमस्सावि । जाओ तुज्झ पमाओजं सा न हु ममिगया तइया ॥५५॥ वं जइ कनारयणं संपाडइ नरवरोस अन्नस्स । रयणनिहिं दंसिय उक्खयाणि ता अम्ह नयणाणि ॥५६॥ तो जंपइ अमरगुरू होइन अबस्स सा नरिंद! जओ। बरिसस्संते तं चिय तीए बरो अप्पणो कहिओ ॥५७॥ भणइ निवो तहवि रई न दिति एयाई मज्झ नयणाई। - ईसणपीऊसासायणअइलंपडत्तेण ॥५८॥ वा पत्थणामिसेणं तीए तें गच्छ तत्य सिग्यपि । वसंतरं करेउ तुमथइयाधरो हो ॥१९॥ अहमविसह तुम्मेहि अलक्खिओएमितो तहा विहिए। संपत्थिओ विसालं अमरगुरू पवरबलकलिओ॥६०॥ सीइदुवारम्मि ठिओ पडिहारनिवेइओ निवसहाए । संपत्तो नरवइणा नेहेणवगृहिओ बादं ॥६१॥ उचियासणे निवेसिय पुट्ठो अरिकेसरिस्स तणुकुसलं । ललियंगएणरना तह सिग्यागमणहेउं च ॥६॥तो पभणइ अमरगुरू मज्झ सयासाउ रायपुत्तीए । सोउं गुणसामगि अप्पाणं तव्वरत्तेणं | क्षणेन ॥५४॥ततः प्रभणत्यमरगुरुं बुद्ध्याऽमरगुरुसमस्यापि । जातस्तव प्रमादो यत् सा न खलु मार्गिता तदा ॥५५॥ तद्यदि कन्यारत्न |
संपादयति नरवरः सोऽन्यस्मै । रत्ननिर्षि दर्शयित्वोत्खातानि ततोऽस्माकं नयनानि ॥५६॥ ततो जल्पत्यमरगुरुर्भवति नान्यस्य सा नरेन्द्र ! | यतः । वर्षस्यान्ते त्वमेव तया वर आत्मनः कथितः ॥५७॥ मणति नृपस्तथापि रति न दत्त एते मम नयने । तदर्शनपीयूषास्वादनातिलम्पटत्वेन ॥५८॥ तस्मात् प्रार्थनामिषेण तस्यास्त्वं गच्छ तत्र शीघ्रमपि । वेषान्तरं कृत्वा तव स्थगिकाघरो भूत्वा ॥१९॥ अहमपि सह युष्माभिरलक्षित एमि ततस्तथा विहिते । संप्रस्थितो विशालाममरगुरुः प्रवरबलकलितः ॥६०॥ सिंहद्वारे स्थितः प्रतीहारनिवेदितो नृपसभायाम् । संप्राप्तो नरपतिना स्नेहनावगूढो बाढम् ॥६१॥ उचितासने निवेश्य पृष्टोऽरिकेसरिणस्तनुकुशलम् । ललिताङ्गकेन राज्ञा तथा शीघ्रा- MS८॥
प्रमणत्यमरगुरुं बुद्धयाऽम
त तोऽस्माकं नयनानि ॥१॥
मम नयने । तद्दर्शनपीयूषास्या
For Personal & Private Use Only
ww.sainelibrary.org