SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ vivaasBGB 163 ॥६॥ वरिसंते विनाउं अइऊसुयमाणसो निवो जाओ। दिटिमपचाए इमाए नूण पाणे परिचयइ ॥६॥ता एवं बट्टते जं जुज्जइ किंपि कणहतं तन्मे । कहिउमिमं तुह सुहिणो वसणं परिनिव्वुया अम्हे ॥६५॥ एवं चिय जपताण ताण सहसा समागया बाला। पिउपाय| दणत्थं जुत्ता समवयवयंसीहि ॥६६॥ नियअंकम्मि निवेसिय वुत्ता पुहईसरेण सा बाला । वच्छे ! एसो विउसोसमागओ कस्स कज्जेण? ॥६७॥ सा पभणइ थइयावाहयस्स एयस्स चेव, तो राया। विम्हइयमणो चिंतइ जुज्जइ एयं जमेएण॥६॥ महनामियं न सीसं उवक्टिो आसणेविन हुनीए। मुचीवि कहइ एयस्स नियमओरायरायत्तं ॥६९॥ तो उढिऊण सीहासणम्मि तं ठावि पणमिउंच। अवरासणे निविट्ठो चंपयमालं पयंपेइ ॥७०॥ नरवरपाणिग्गहणे वरिसविलंबम्मि तुज्झ को हेऊ ?। नियपायंगुटुं पइ निवेसए सातमओ दिहि ॥७१॥ जंपइ न किंपि जा ताव नरवरो सद्दिऊण जोइसियं । भणइ कुमरीए पाणिग्गहणे लग्ग निवेएह॥७२॥ सो भणइ हुंति न गमनहतुं च ॥६२॥ ततः प्रभणत्यमरगुरुमम सकाशाद् राजपुत्र्याः । श्रुत्वा गुणसामग्रीमात्मानं तद्वरत्वेन ॥६॥ वर्षान्ते विज्ञायात्युत्सुकमा| नसो नृपो जातः । दृष्टिमप्राप्तायामस्यां नूनं प्राणान् परित्यजेत् ॥६४॥ तस्मादेवं वर्तमाने यद् गुज्यते किमपि कुख्य तद् यूयम् ।कयित्वेदं | तव सुहृदो व्यसनं परिनिर्वृता वयम् ॥६५॥ एवमेव जल्पतोस्तयोः सहसा समागता बाला । पितृपादवन्दनायें युक्ता समवयोवयस्यामिः ॥६६॥ निजाङ्के निवेश्योक्ता पृथिवीश्वरेण सा बाला । वत्स ! एष विद्वान् समागतः कस्य कार्येण ! ॥६७॥ सा प्रमणति स्थगिकावाहकस्यैतस्यैव, ततो राजा । विस्मितमनाश्चिन्तयति युज्यत एतद् यदेतेन ॥६६॥ मधं नमितं न वीर्षमुपविष्ट आसनेऽपि न हि नीचे । मूर्तिरपि कथयत्येतस्य नियमतो राजराजत्वम् ॥१९॥ तत उत्थाय सिंहासने तं स्थापयित्वा प्रणम्य च । अपरासने निविष्टश्चम्पकमाला प्रजल्पति ॥७॥ नरवरपाणिग्रहणे वर्षविलम्ब तव को हेतुः । निजपादाङ्गुष्ठं प्रति निवेशयति सा ततो दृष्टिम् ॥७१॥ जल्पति न किमपि यावत्ता &000000001 JainEducatio n al For Personal & Private Use Only 2 library.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy