SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ वाचक 164 मु०च. इमम्मि बच्छरे सोहणाई लम्गाई। भाणुस्विचसंठियजीवे दसिय एयं ॥७३॥ यत उक्तम् । ॥८२॥ "गुरुक्षेत्रगते मानौ मानुक्षेत्रगते गुरौ । विवाहादि न कुर्वांत वान्छन् शुभपरम्पराम्॥" | तेरसमासे अहिए गुरुस्स एक्काम्म होइ रासिम्मि । जै मुत्ती तो वरिसे गयम्मि वइसाहमासस्स ।।७४ा उत्तरफम्गुणपाए पढमे एक्कारसीए सुदाए । सुके हरिसणजोगे रविरिक्खा दसमरिक्खम्मि ॥७२॥ उदयाओ गए घडियापणगे घडियातिभागऊणम्मि । | विसलग्गे बवुत्तमअंसे उदयाइसेंदिजुयं ॥७६॥ पंचम्गहवलजुत्तं रविसुक्केसुच्चठाणपत्तेसु । लायाइदोसमुकं नरवर ! अइसोहणं लग्गं ॥७७॥ वचो यतं लिहाविय अप्पाउं पुरोहियस्स तओ । संमाणिउं विसज्जइ जोइसियं मेइणीनाहो ॥७८॥ नेऊण रायरायं मज्ज|णसालाए अंगमदेहिं । तो लक्खपागतिल्लेण अभंगावेइ मज्जेइ ॥७९॥ कारेइ समालिहणं परिहावइ तह य वरदुगलाई । देवालयम्मि बन्नरवरः शब्दयित्वा ज्योतिषिकम् । भणति कुमार्याः पाणिग्रहणे लग्नं निवेदयत ॥७२॥ स भणति भवन्ति नास्मिन् वर्षे शोभनानि लग्ना नि । यद् भानुक्षेत्रसस्थितनीवेन दूषितमेतत् ॥७३॥ त्रयोदशमासेऽधिके गुरोरेकस्मिन् भवति राशौ । यद्भक्तिस्ततो वर्षे गते वैशाखमासस्य 5॥७॥ उत्तरफाल्गुनपादे प्रथमे एकादश्यां शुद्धायाम् । शुक्र हर्षणयोगे रविऋक्षाद् दशमः ॥७॥ उदबाद् गते घटिकापश्चके घटिकात्रि मागोने । वृषलग्ने बवोत्तमांश उदयादिशुद्धियुतम् ॥७६॥ पश्चग्रहबलयुक्त रविशुक्रयोरुच्चस्थानप्राप्त्योः । लातादिदोषमुक्तं नरवर | अतिII शोभनं लग्नम् ॥७७॥ ततश्च तल्लेखयित्वाऽर्पयित्वा पुरोहिताय ततः । समान्य विसृजति ज्योतिषिकं मेदिनीनायः ॥७८॥ नीत्वा राजराज मज्जनशालायामजमर्दैः । ततो लक्षपाकतैलेनाभ्यन्यति मज्जयति ॥७९॥ कारयति समापन परिषापयति तथा च वरदुकूलानि । देवा रसिदि। ememRRORomanterwener ANAONG ॥८२॥ Jain Educa AO t ional For Personal & Private Use Only library.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy