________________
000000000000saaaaaaa
165 ने अप्पेइ य पुकगंधाई ॥४०॥ सोवि ववहारउच्चिय पूयइ पणमइ तओ सपरिवार । नेउं भोयणसालाए भोइडं ठवइ पल्लंके॥८॥ मणइ य वप्पचक्ख मोचीमुक्खं जहा इहजणस्स । पुनेहि इहागमणं एवंविहपुरिसरयणस्स ॥८२॥ ता गोत्तिनिहिताणवि संपज्जउ सुंदरा दसा इण्डि। मुंजावे परिहावित्रं च मुच्चति ते सव्वे ॥८॥ सम्माणि नरिंदो हयगयरहरयणभूसणाईहिं । भणिओ सुहासणत्यो ललियंगयषुहइनाहेण॥८॥नयणेसु तुम्हदसणअमयरसासायपरवसेसुपि । परिचिंतइ मह हिययं एयाणवाणपडिबंधो ॥८५॥ कहवि मरूत्यति इंसोफ्नो पामरगिहम्मि करिनाहो। न पहुप्पइ ताण इमंजेण चिरं तत्थ वासंति (2)॥८६॥ ता नियनयराभिमुहं करइ
पयाणं जया नरवरिंदो। चंपयमालावि तया कन्नच्चिय तत्य आगमिही ।।८७॥ सह मज्झ अमचेहि, पाणिग्गहऊसवम्मि कन्नाए । हो8 हिंति ते निमिचं, मणइ ओ नरवराहिबई ॥८८॥ उचियन्नुएसु कालन्नुएमु धीरेसु गरुयहियएसु । सुयणधुरंधर ! को धरइ तुज्झ | Sil लयं नीत्वायानि च पुष्पगन्धादि ॥४०॥ सोऽपि व्यवहारत एव पूजयति प्रणमति ततः सपरिवारम्। नीत्वा भोजनशालायां भोजयित्वा स्था
पयति पल्य३ ॥८॥ मणति च तत्प्रत्यक्ष गोत्रिमुख्यं यथाऽस्य जनस्य । पुण्यैरिहागमनमेवंविधपुरुषरत्नस्य ॥४२॥ तस्माद् गोत्रिनिहितानामपि संपवतां सुन्दरा दशेदानीम् । भोजयित्वा परिधाप्य च मुच्यन्ते ते सर्वे ॥८३|संमान्य नरेन्द्रो हयगजरथरत्नभूषणादिभिः । भ|णितः सुखासनस्यो ललिताङ्गकपृथिवीनाथेन ॥८४॥ नयनयोस्तव दर्शनामृतरसास्वादपरवशयोरपि । परिचिन्तयति मम हृदयमेतेषां स्थानप्रतिबन्धम् ॥८६॥ कथमपि मथले हंसः प्राप्तः पामरगृहे करिनाथः । न प्रभवति तयोरिदं येन चिरं तत्र वासयति ॥८६॥ तस्माद् निजनगराभिमुखं करोति प्रयाणं यदा नरवरेन्द्रः । चम्पकमालापि तदा कन्यैव तत्रागमिष्यति ॥८॥ सह ममामात्यैः, पाणिग्रहोत्सवे कन्यायाः। | भविष्यन्ति ते निमित्र, मणति तो नरवराधिपतिः ॥४८॥ उचितज्ञेषु कालज्ञेषु धीरेषु गुरुहृदयेषु । सुजनधुरन्धर ! को धरति तव रेखां |
For Personal Private Use Only
www.jainelibrary.org