SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 166 ||८|| |लीहं तिहुयणेवि ?॥८९|| सम्भावनेहपरिपेसलाण निचं रसायणाणव । तुह विणयालावाणं नरवर ! तिचिन वचामो ॥९०॥ तहवि | | मणोरहसाला चंपयमाला न ठाइ जा पुरओ । ता सिढिलियगुरुकजंतराण इह ठाणमम्हाण।। ९१॥ तो सो चपयमालाए सह लहुं नरबरं विसज्जेइ । कइवयपयाणयाई अणुगंतुं वलइण्णुनाओ ॥९२॥ रायावि तयणु पंचप्पहाणचिंतिज्जमाणनिक्कजं । नियनयरं संपचो कमेण ऊसियघयपडायं ॥९३।। सो चपयमालाए पासाओ अप्पियो नरिंदेण । जत्य ठिया नियठाणहियस्स नयणूसवं कुणइ॥९॥ पइदिवस जाइ तहि, अहनया नरवरेण अमरगुरू । सह नीओ सो जंपइ कलावियारे भणह किंपि।।९५।।सामणइ विविहपासडिविहि अधम्माण तुम्ह कोऽभिमओ ?। तोसोभणइ किमेवं अप्पत्थुयमुल्लवेह तुम?॥९६॥ सा जंपइ किमपत्थुयमिह किं धम्मो कलान तुम्हमया। | इहलोयपारलोइयसिक्सुहसंपाडणप्पवरा ॥९७॥ यतः, बावत्तरीकलापंडियावि पुरिसा अपडिया चेव । सक्कलाण पवरं जे धम्मकलं त्रिमुवनेऽपि ! ॥८९॥ सद्भावस्नेहपरिपेशलानां नित्यं रसायनानामिव । तव विनयालापानां नरवर ! तृप्तिं न बजामः ॥९॥ तथापि मनोरथशाला चम्पकमाला न निष्ठति यावत्पुरतः । तावच्छिथिलितगुरुकार्यान्तराणामिह स्थानमस्माकम् ॥९१॥ ततःसचम्पकमालया सह लघु नरवरं विसृजति । कतिपयप्रयाणकान्यनुगम्य वलतेऽनुज्ञातः ॥९२॥ राजापि तदनु पञ्चप्रधानचिन्त्यमाननृपकार्यम् । निजनगरं संप्राप्तः क्रमेणोच्छृितध्वजपताकम् ॥९३॥ स चम्पकमालायै प्रासादोऽर्पितो नरेन्द्रेण । यत्र स्थिता निजस्थानस्थितस्य नयनोत्सवं करोति ॥९॥ प्रतिदिवस याति तत्र, अथान्यदा नरवरेणामरगुरुः । सह नीतः स जल्पति कलाविचारे भणत किमपि ॥२५॥ सा भणति विविधपाखीण्डविहितधर्माणां तव कोऽभिमतः । ततः सभणति किमेवमप्रस्तुतमुल्लपथ यूयम् ! ॥९६॥ सा जल्पति किमप्रस्तुतमिह किं धर्मः कला न तव मता । ऐहलोकिकपारलोकिकशिवसुखसंपादनप्रवरा ॥९॥ द्वासप्ततिकलापण्डिता अपि पुरुषा अपण्डिता एव । सर्वकलानां प्रवरां ये धर्मकलां न जान 00000000000 %ECONOVOBGood Jain Educa IAL For Personal Private Use Only
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy