________________
166
||८||
|लीहं तिहुयणेवि ?॥८९|| सम्भावनेहपरिपेसलाण निचं रसायणाणव । तुह विणयालावाणं नरवर ! तिचिन वचामो ॥९०॥ तहवि | | मणोरहसाला चंपयमाला न ठाइ जा पुरओ । ता सिढिलियगुरुकजंतराण इह ठाणमम्हाण।। ९१॥ तो सो चपयमालाए सह लहुं नरबरं विसज्जेइ । कइवयपयाणयाई अणुगंतुं वलइण्णुनाओ ॥९२॥ रायावि तयणु पंचप्पहाणचिंतिज्जमाणनिक्कजं । नियनयरं संपचो कमेण ऊसियघयपडायं ॥९३।। सो चपयमालाए पासाओ अप्पियो नरिंदेण । जत्य ठिया नियठाणहियस्स नयणूसवं कुणइ॥९॥ पइदिवस जाइ तहि, अहनया नरवरेण अमरगुरू । सह नीओ सो जंपइ कलावियारे भणह किंपि।।९५।।सामणइ विविहपासडिविहि
अधम्माण तुम्ह कोऽभिमओ ?। तोसोभणइ किमेवं अप्पत्थुयमुल्लवेह तुम?॥९६॥ सा जंपइ किमपत्थुयमिह किं धम्मो कलान तुम्हमया। | इहलोयपारलोइयसिक्सुहसंपाडणप्पवरा ॥९७॥ यतः, बावत्तरीकलापंडियावि पुरिसा अपडिया चेव । सक्कलाण पवरं जे धम्मकलं त्रिमुवनेऽपि ! ॥८९॥ सद्भावस्नेहपरिपेशलानां नित्यं रसायनानामिव । तव विनयालापानां नरवर ! तृप्तिं न बजामः ॥९॥ तथापि मनोरथशाला चम्पकमाला न निष्ठति यावत्पुरतः । तावच्छिथिलितगुरुकार्यान्तराणामिह स्थानमस्माकम् ॥९१॥ ततःसचम्पकमालया सह लघु नरवरं विसृजति । कतिपयप्रयाणकान्यनुगम्य वलतेऽनुज्ञातः ॥९२॥ राजापि तदनु पञ्चप्रधानचिन्त्यमाननृपकार्यम् । निजनगरं संप्राप्तः क्रमेणोच्छृितध्वजपताकम् ॥९३॥ स चम्पकमालायै प्रासादोऽर्पितो नरेन्द्रेण । यत्र स्थिता निजस्थानस्थितस्य नयनोत्सवं करोति ॥९॥ प्रतिदिवस याति तत्र, अथान्यदा नरवरेणामरगुरुः । सह नीतः स जल्पति कलाविचारे भणत किमपि ॥२५॥ सा भणति विविधपाखीण्डविहितधर्माणां तव कोऽभिमतः । ततः सभणति किमेवमप्रस्तुतमुल्लपथ यूयम् ! ॥९६॥ सा जल्पति किमप्रस्तुतमिह किं धर्मः कला न तव मता । ऐहलोकिकपारलोकिकशिवसुखसंपादनप्रवरा ॥९॥ द्वासप्ततिकलापण्डिता अपि पुरुषा अपण्डिता एव । सर्वकलानां प्रवरां ये धर्मकलां न जान
00000000000
%ECONOVOBGood
Jain Educa
IAL
For Personal Private Use Only