SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 167 न याणंति ॥९८॥ मणियंच अमरगुरुणान वियारोएत्य संगमओ कोवि । जोजस्स पुञ्चपुरिसेहि सेविओवस्स सो घम्मो॥९१किञ्चः॥ सुस्सीला दुस्सीला व होउ जणणीए कि वियारेण | अन्न विज्जुवएसो ओसहविसए जह पमाणं ॥१०॥ वह नियगुरुहि जेसि जो कहिओ जनपभिइयोधम्मो। सोचिय तेसिपमाण किमिमीए अणत्यचिंताए ? ॥ इय भणि अमरगुरू धम्मवियारम्मि उवरओ जाव। ताब कलयंठिकंठा भणइ लटुं तए भणिय।।१०२।। किंतु न एवं जपंति पंडिया होति तुझ जे सरिसा। परमपुरिसत्यभूए धम्मे जुत्तो चिय वियारो॥१०॥परमचं पुरिसत्येसिमस्स जे एस अत्यकामाणं । पयहं निबंधण बहुजणस्स भणियं च नीईए ॥१०४॥ "धर्मादर्थोऽर्थतः कामः कामात् सुखफलोदयः । आत्मानं हन्ति तौ हत्वा यो युक्त्या न निषेवते ॥" पुनस्स य पावस्स य जइचि अभावो भणिज्जए मोक्खो । सोवि हु पुनप्पगई विवागकेज तु सुपसिदं ॥१०५॥ जं जंपियं तए | १५.न्ति ॥९८॥मणितं चामरगुरुणा न विचारोऽत्र संगतः कोऽपि । यो यस्य पूर्वपुरुषैः सेवितस्तस्य स धर्मः ॥१९॥ सुशीला दुःशीला वा मवतु जनन्याः किं विचारेण । अन्यद् वैद्योपदेश औषधविषये यया प्रमाणम् ॥१०॥ तथा निजगुरुभिर्येषां यः कथितो यज्ञप्रभृतिको धर्मः । | स एव तेषां प्रमाण किमनयाऽनर्थचिन्तया ! ॥१०१॥ इति मणित्वाऽमरगुरुर्धर्मविचार उपरतो यावत् । वाक्कलकण्ठीकण्ठा भणति सुन्दरं त्वया मणितम् ।।१०२॥किन्तु नैवं जल्पन्ति पण्डिता भवन्ति तव ये सदृशाः । परमपुरुषार्थमूते धर्मे युक्त एव विचारः ॥१०॥ परमत्वं पुरुषार्थेष्वस्य, यदेषोऽर्थकामयोः । प्रकटं निबन्धनं बहुजनस्य भणितं च नीतौ ॥१०॥ पुण्यस्य च पापस्य च यद्यप्यमावो भण्यते मोक्षः । सोऽपि हि पुण्यप्रकृतिर्विपाककार्य तु सुप्रसिद्धम् ॥१०५॥ यज्जल्पितं त्वया बुध ! क्रमागतो यश्च येषां किल धर्मः । स च प्रमाणं तेषामेतदपि | १६. कर्ज। Jain Educatio nal For Personal & Private Use Only Sanelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy