________________
167 न याणंति ॥९८॥ मणियंच अमरगुरुणान वियारोएत्य संगमओ कोवि । जोजस्स पुञ्चपुरिसेहि सेविओवस्स सो घम्मो॥९१किञ्चः॥ सुस्सीला दुस्सीला व होउ जणणीए कि वियारेण | अन्न विज्जुवएसो ओसहविसए जह पमाणं ॥१०॥ वह नियगुरुहि जेसि जो कहिओ जनपभिइयोधम्मो। सोचिय तेसिपमाण किमिमीए अणत्यचिंताए ? ॥ इय भणि अमरगुरू धम्मवियारम्मि उवरओ जाव। ताब कलयंठिकंठा भणइ लटुं तए भणिय।।१०२।। किंतु न एवं जपंति पंडिया होति तुझ जे सरिसा। परमपुरिसत्यभूए धम्मे जुत्तो चिय वियारो॥१०॥परमचं पुरिसत्येसिमस्स जे एस अत्यकामाणं । पयहं निबंधण बहुजणस्स भणियं च नीईए ॥१०४॥
"धर्मादर्थोऽर्थतः कामः कामात् सुखफलोदयः । आत्मानं हन्ति तौ हत्वा यो युक्त्या न निषेवते ॥" पुनस्स य पावस्स य जइचि अभावो भणिज्जए मोक्खो । सोवि हु पुनप्पगई विवागकेज तु सुपसिदं ॥१०५॥ जं जंपियं तए | १५.न्ति ॥९८॥मणितं चामरगुरुणा न विचारोऽत्र संगतः कोऽपि । यो यस्य पूर्वपुरुषैः सेवितस्तस्य स धर्मः ॥१९॥ सुशीला दुःशीला वा
मवतु जनन्याः किं विचारेण । अन्यद् वैद्योपदेश औषधविषये यया प्रमाणम् ॥१०॥ तथा निजगुरुभिर्येषां यः कथितो यज्ञप्रभृतिको धर्मः । | स एव तेषां प्रमाण किमनयाऽनर्थचिन्तया ! ॥१०१॥ इति मणित्वाऽमरगुरुर्धर्मविचार उपरतो यावत् । वाक्कलकण्ठीकण्ठा भणति सुन्दरं त्वया मणितम् ।।१०२॥किन्तु नैवं जल्पन्ति पण्डिता भवन्ति तव ये सदृशाः । परमपुरुषार्थमूते धर्मे युक्त एव विचारः ॥१०॥ परमत्वं पुरुषार्थेष्वस्य, यदेषोऽर्थकामयोः । प्रकटं निबन्धनं बहुजनस्य भणितं च नीतौ ॥१०॥ पुण्यस्य च पापस्य च यद्यप्यमावो भण्यते मोक्षः । सोऽपि हि पुण्यप्रकृतिर्विपाककार्य तु सुप्रसिद्धम् ॥१०५॥ यज्जल्पितं त्वया बुध ! क्रमागतो यश्च येषां किल धर्मः । स च प्रमाणं तेषामेतदपि |
१६. कर्ज।
Jain Educatio
nal
For Personal & Private Use Only
Sanelibrary.org