________________
तु०च०
॥८४॥२
Jain Educa
168 बुद्द ! कमानजो जो न बेर्सि किल धम्मो । सो य पमाणो तेर्सि एयंपि न संगई लहड़ ॥१०६ ॥ पुव्वपुरिसकमेनं जइ दालिद हवेइ च०क० । वाही वा । ता किं कुलजारहिं वाई नो वज्जणिज्जाई ? ॥१०७॥ तह जणणीदिहंतो न हु लट्ठो जेण सुप्पसिद्धमिणं । जणणीवि गलियसीला अप्परिचचा हनइ वजयं ॥ १०८॥ ओसहदिहंतेणवि गुरूवएसो पमाणिओ तुमए । रायद्दोसविउत्तो परमत्थविऊ य होइ गुरू | ॥ १०९ ॥ सो सबमरिहंतो क्व्वयणविऊ वा ठिओ य आणाए । काले च्चिय जयणाए वट्टतो मच्छरविमुक्का ॥ ११० ॥ रागाईहिं विमुको अरहंतो अन्नदेवया न तहा । किमिह पमाणं इय गुरुभणिए पभणेइ रायसुया ॥ १११ ॥ एवं इत्थ पमाणं जं तेर्सि तेसु तेसु सत्सु । सुव्बइ तहा सख्वं जह रागाईण उवलंभो ॥ ११२ ॥ संहारसिद्विपालणकारणभावेण जं जहा भणियं । अकुणंताण सयं चिय अकहंताणं च लोयाणं ॥ ११३॥ किञ्च तत्प्रतिकृतयोऽपि दर्शयन्त्यन्यदेवानामर्हतश्चान्तरम् ः
-
" इह हि रमणीशस्त्राक्षालीधराः सुरमूर्त्तयो, निपुणसुगमान् रागद्वेषभ्रमान् गमयन्त्यलम् ।
तब पुनरिगं त्यक्तासङ्गा तनुः कृतकृत्यतां, प्रसममुशती स्वामिन् ! सत्यं प्रवक्ति तदत्ययम् ॥”
न संगतिं लमते ॥१०६॥ पूर्वपुरुवक्रमेण यदि दारिद्र्यं भवति व्याधिर्वा । ततः किं कुलजातैस्तौ नो वर्जनीयौ ? ॥ १०७॥ तथा जननीदृष्टान्तो न खलु सुन्दरो मेन सुप्रसिद्धमिदम् । जनन्यपि गलितशीलाऽपरित्यक्ता हन्ति तनयम् ॥ १०८ ॥ औषधदृष्टान्तनापि गुरूपदेशः प्रमाणितस्त्वया । रागद्वेषवियुक्तः परमार्थविच्च भवति गुरुः ॥ १०९ ॥ स स्वयमर्हन् तद्वचनविद्वा स्थितश्चाज्ञायाम् । काल एव यतनायां वर्तमानो मात्सर्वविमुक्तः ॥११०॥ रागादिभिर्विमुक्तोऽर्हन्नन्यदेवता न तथा । किमिह प्रमाणमिति गुरुभणिते प्रभणति राजसुता ॥ १११ ॥ एतदत्र | प्रमाणं यत् तेषां तेषु तेषु शास्त्रेषु । श्रूयते तथा स्वरूपं यथा रागादीनामुपलम्भः ॥ ११२ ॥ संहारसृष्टिपालनकारणमावेन यद्यथा भणितम् ।
For Personal & Private Use Only
॥८४॥
jainelibrary.org